| Singular | Dual | Plural |
Nominativo |
नवपाषाणदर्भशयनसंकल्पः
navapāṣāṇadarbhaśayanasaṁkalpaḥ
|
नवपाषाणदर्भशयनसंकल्पौ
navapāṣāṇadarbhaśayanasaṁkalpau
|
नवपाषाणदर्भशयनसंकल्पाः
navapāṣāṇadarbhaśayanasaṁkalpāḥ
|
Vocativo |
नवपाषाणदर्भशयनसंकल्प
navapāṣāṇadarbhaśayanasaṁkalpa
|
नवपाषाणदर्भशयनसंकल्पौ
navapāṣāṇadarbhaśayanasaṁkalpau
|
नवपाषाणदर्भशयनसंकल्पाः
navapāṣāṇadarbhaśayanasaṁkalpāḥ
|
Acusativo |
नवपाषाणदर्भशयनसंकल्पम्
navapāṣāṇadarbhaśayanasaṁkalpam
|
नवपाषाणदर्भशयनसंकल्पौ
navapāṣāṇadarbhaśayanasaṁkalpau
|
नवपाषाणदर्भशयनसंकल्पान्
navapāṣāṇadarbhaśayanasaṁkalpān
|
Instrumental |
नवपाषाणदर्भशयनसंकल्पेन
navapāṣāṇadarbhaśayanasaṁkalpena
|
नवपाषाणदर्भशयनसंकल्पाभ्याम्
navapāṣāṇadarbhaśayanasaṁkalpābhyām
|
नवपाषाणदर्भशयनसंकल्पैः
navapāṣāṇadarbhaśayanasaṁkalpaiḥ
|
Dativo |
नवपाषाणदर्भशयनसंकल्पाय
navapāṣāṇadarbhaśayanasaṁkalpāya
|
नवपाषाणदर्भशयनसंकल्पाभ्याम्
navapāṣāṇadarbhaśayanasaṁkalpābhyām
|
नवपाषाणदर्भशयनसंकल्पेभ्यः
navapāṣāṇadarbhaśayanasaṁkalpebhyaḥ
|
Ablativo |
नवपाषाणदर्भशयनसंकल्पात्
navapāṣāṇadarbhaśayanasaṁkalpāt
|
नवपाषाणदर्भशयनसंकल्पाभ्याम्
navapāṣāṇadarbhaśayanasaṁkalpābhyām
|
नवपाषाणदर्भशयनसंकल्पेभ्यः
navapāṣāṇadarbhaśayanasaṁkalpebhyaḥ
|
Genitivo |
नवपाषाणदर्भशयनसंकल्पस्य
navapāṣāṇadarbhaśayanasaṁkalpasya
|
नवपाषाणदर्भशयनसंकल्पयोः
navapāṣāṇadarbhaśayanasaṁkalpayoḥ
|
नवपाषाणदर्भशयनसंकल्पानाम्
navapāṣāṇadarbhaśayanasaṁkalpānām
|
Locativo |
नवपाषाणदर्भशयनसंकल्पे
navapāṣāṇadarbhaśayanasaṁkalpe
|
नवपाषाणदर्भशयनसंकल्पयोः
navapāṣāṇadarbhaśayanasaṁkalpayoḥ
|
नवपाषाणदर्भशयनसंकल्पेषु
navapāṣāṇadarbhaśayanasaṁkalpeṣu
|