Sanskrit tools

Sanskrit declension


Declension of नवभाग navabhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवभागः navabhāgaḥ
नवभागौ navabhāgau
नवभागाः navabhāgāḥ
Vocative नवभाग navabhāga
नवभागौ navabhāgau
नवभागाः navabhāgāḥ
Accusative नवभागम् navabhāgam
नवभागौ navabhāgau
नवभागान् navabhāgān
Instrumental नवभागेन navabhāgena
नवभागाभ्याम् navabhāgābhyām
नवभागैः navabhāgaiḥ
Dative नवभागाय navabhāgāya
नवभागाभ्याम् navabhāgābhyām
नवभागेभ्यः navabhāgebhyaḥ
Ablative नवभागात् navabhāgāt
नवभागाभ्याम् navabhāgābhyām
नवभागेभ्यः navabhāgebhyaḥ
Genitive नवभागस्य navabhāgasya
नवभागयोः navabhāgayoḥ
नवभागानाम् navabhāgānām
Locative नवभागे navabhāge
नवभागयोः navabhāgayoḥ
नवभागेषु navabhāgeṣu