Singular | Dual | Plural | |
Nominativo |
नवभागः
navabhāgaḥ |
नवभागौ
navabhāgau |
नवभागाः
navabhāgāḥ |
Vocativo |
नवभाग
navabhāga |
नवभागौ
navabhāgau |
नवभागाः
navabhāgāḥ |
Acusativo |
नवभागम्
navabhāgam |
नवभागौ
navabhāgau |
नवभागान्
navabhāgān |
Instrumental |
नवभागेन
navabhāgena |
नवभागाभ्याम्
navabhāgābhyām |
नवभागैः
navabhāgaiḥ |
Dativo |
नवभागाय
navabhāgāya |
नवभागाभ्याम्
navabhāgābhyām |
नवभागेभ्यः
navabhāgebhyaḥ |
Ablativo |
नवभागात्
navabhāgāt |
नवभागाभ्याम्
navabhāgābhyām |
नवभागेभ्यः
navabhāgebhyaḥ |
Genitivo |
नवभागस्य
navabhāgasya |
नवभागयोः
navabhāgayoḥ |
नवभागानाम्
navabhāgānām |
Locativo |
नवभागे
navabhāge |
नवभागयोः
navabhāgayoḥ |
नवभागेषु
navabhāgeṣu |