Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवभाग navabhāga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवभागः navabhāgaḥ
नवभागौ navabhāgau
नवभागाः navabhāgāḥ
Vocativo नवभाग navabhāga
नवभागौ navabhāgau
नवभागाः navabhāgāḥ
Acusativo नवभागम् navabhāgam
नवभागौ navabhāgau
नवभागान् navabhāgān
Instrumental नवभागेन navabhāgena
नवभागाभ्याम् navabhāgābhyām
नवभागैः navabhāgaiḥ
Dativo नवभागाय navabhāgāya
नवभागाभ्याम् navabhāgābhyām
नवभागेभ्यः navabhāgebhyaḥ
Ablativo नवभागात् navabhāgāt
नवभागाभ्याम् navabhāgābhyām
नवभागेभ्यः navabhāgebhyaḥ
Genitivo नवभागस्य navabhāgasya
नवभागयोः navabhāgayoḥ
नवभागानाम् navabhāgānām
Locativo नवभागे navabhāge
नवभागयोः navabhāgayoḥ
नवभागेषु navabhāgeṣu