| Singular | Dual | Plural |
Nominative |
नवमणिमाला
navamaṇimālā
|
नवमणिमाले
navamaṇimāle
|
नवमणिमालाः
navamaṇimālāḥ
|
Vocative |
नवमणिमाले
navamaṇimāle
|
नवमणिमाले
navamaṇimāle
|
नवमणिमालाः
navamaṇimālāḥ
|
Accusative |
नवमणिमालाम्
navamaṇimālām
|
नवमणिमाले
navamaṇimāle
|
नवमणिमालाः
navamaṇimālāḥ
|
Instrumental |
नवमणिमालया
navamaṇimālayā
|
नवमणिमालाभ्याम्
navamaṇimālābhyām
|
नवमणिमालाभिः
navamaṇimālābhiḥ
|
Dative |
नवमणिमालायै
navamaṇimālāyai
|
नवमणिमालाभ्याम्
navamaṇimālābhyām
|
नवमणिमालाभ्यः
navamaṇimālābhyaḥ
|
Ablative |
नवमणिमालायाः
navamaṇimālāyāḥ
|
नवमणिमालाभ्याम्
navamaṇimālābhyām
|
नवमणिमालाभ्यः
navamaṇimālābhyaḥ
|
Genitive |
नवमणिमालायाः
navamaṇimālāyāḥ
|
नवमणिमालयोः
navamaṇimālayoḥ
|
नवमणिमालानाम्
navamaṇimālānām
|
Locative |
नवमणिमालायाम्
navamaṇimālāyām
|
नवमणिमालयोः
navamaṇimālayoḥ
|
नवमणिमालासु
navamaṇimālāsu
|