Sanskrit tools

Sanskrit declension


Declension of नवमणिमाला navamaṇimālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवमणिमाला navamaṇimālā
नवमणिमाले navamaṇimāle
नवमणिमालाः navamaṇimālāḥ
Vocative नवमणिमाले navamaṇimāle
नवमणिमाले navamaṇimāle
नवमणिमालाः navamaṇimālāḥ
Accusative नवमणिमालाम् navamaṇimālām
नवमणिमाले navamaṇimāle
नवमणिमालाः navamaṇimālāḥ
Instrumental नवमणिमालया navamaṇimālayā
नवमणिमालाभ्याम् navamaṇimālābhyām
नवमणिमालाभिः navamaṇimālābhiḥ
Dative नवमणिमालायै navamaṇimālāyai
नवमणिमालाभ्याम् navamaṇimālābhyām
नवमणिमालाभ्यः navamaṇimālābhyaḥ
Ablative नवमणिमालायाः navamaṇimālāyāḥ
नवमणिमालाभ्याम् navamaṇimālābhyām
नवमणिमालाभ्यः navamaṇimālābhyaḥ
Genitive नवमणिमालायाः navamaṇimālāyāḥ
नवमणिमालयोः navamaṇimālayoḥ
नवमणिमालानाम् navamaṇimālānām
Locative नवमणिमालायाम् navamaṇimālāyām
नवमणिमालयोः navamaṇimālayoḥ
नवमणिमालासु navamaṇimālāsu