| Singular | Dual | Plural |
Nominativo |
नवमणिमाला
navamaṇimālā
|
नवमणिमाले
navamaṇimāle
|
नवमणिमालाः
navamaṇimālāḥ
|
Vocativo |
नवमणिमाले
navamaṇimāle
|
नवमणिमाले
navamaṇimāle
|
नवमणिमालाः
navamaṇimālāḥ
|
Acusativo |
नवमणिमालाम्
navamaṇimālām
|
नवमणिमाले
navamaṇimāle
|
नवमणिमालाः
navamaṇimālāḥ
|
Instrumental |
नवमणिमालया
navamaṇimālayā
|
नवमणिमालाभ्याम्
navamaṇimālābhyām
|
नवमणिमालाभिः
navamaṇimālābhiḥ
|
Dativo |
नवमणिमालायै
navamaṇimālāyai
|
नवमणिमालाभ्याम्
navamaṇimālābhyām
|
नवमणिमालाभ्यः
navamaṇimālābhyaḥ
|
Ablativo |
नवमणिमालायाः
navamaṇimālāyāḥ
|
नवमणिमालाभ्याम्
navamaṇimālābhyām
|
नवमणिमालाभ्यः
navamaṇimālābhyaḥ
|
Genitivo |
नवमणिमालायाः
navamaṇimālāyāḥ
|
नवमणिमालयोः
navamaṇimālayoḥ
|
नवमणिमालानाम्
navamaṇimālānām
|
Locativo |
नवमणिमालायाम्
navamaṇimālāyām
|
नवमणिमालयोः
navamaṇimālayoḥ
|
नवमणिमालासु
navamaṇimālāsu
|