Sanskrit tools

Sanskrit declension


Declension of नवरङ्गकुला navaraṅgakulā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरङ्गकुला navaraṅgakulā
नवरङ्गकुले navaraṅgakule
नवरङ्गकुलाः navaraṅgakulāḥ
Vocative नवरङ्गकुले navaraṅgakule
नवरङ्गकुले navaraṅgakule
नवरङ्गकुलाः navaraṅgakulāḥ
Accusative नवरङ्गकुलाम् navaraṅgakulām
नवरङ्गकुले navaraṅgakule
नवरङ्गकुलाः navaraṅgakulāḥ
Instrumental नवरङ्गकुलया navaraṅgakulayā
नवरङ्गकुलाभ्याम् navaraṅgakulābhyām
नवरङ्गकुलाभिः navaraṅgakulābhiḥ
Dative नवरङ्गकुलायै navaraṅgakulāyai
नवरङ्गकुलाभ्याम् navaraṅgakulābhyām
नवरङ्गकुलाभ्यः navaraṅgakulābhyaḥ
Ablative नवरङ्गकुलायाः navaraṅgakulāyāḥ
नवरङ्गकुलाभ्याम् navaraṅgakulābhyām
नवरङ्गकुलाभ्यः navaraṅgakulābhyaḥ
Genitive नवरङ्गकुलायाः navaraṅgakulāyāḥ
नवरङ्गकुलयोः navaraṅgakulayoḥ
नवरङ्गकुलानाम् navaraṅgakulānām
Locative नवरङ्गकुलायाम् navaraṅgakulāyām
नवरङ्गकुलयोः navaraṅgakulayoḥ
नवरङ्गकुलासु navaraṅgakulāsu