| Singular | Dual | Plural |
Nominative |
नवरङ्गकुला
navaraṅgakulā
|
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुलाः
navaraṅgakulāḥ
|
Vocative |
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुलाः
navaraṅgakulāḥ
|
Accusative |
नवरङ्गकुलाम्
navaraṅgakulām
|
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुलाः
navaraṅgakulāḥ
|
Instrumental |
नवरङ्गकुलया
navaraṅgakulayā
|
नवरङ्गकुलाभ्याम्
navaraṅgakulābhyām
|
नवरङ्गकुलाभिः
navaraṅgakulābhiḥ
|
Dative |
नवरङ्गकुलायै
navaraṅgakulāyai
|
नवरङ्गकुलाभ्याम्
navaraṅgakulābhyām
|
नवरङ्गकुलाभ्यः
navaraṅgakulābhyaḥ
|
Ablative |
नवरङ्गकुलायाः
navaraṅgakulāyāḥ
|
नवरङ्गकुलाभ्याम्
navaraṅgakulābhyām
|
नवरङ्गकुलाभ्यः
navaraṅgakulābhyaḥ
|
Genitive |
नवरङ्गकुलायाः
navaraṅgakulāyāḥ
|
नवरङ्गकुलयोः
navaraṅgakulayoḥ
|
नवरङ्गकुलानाम्
navaraṅgakulānām
|
Locative |
नवरङ्गकुलायाम्
navaraṅgakulāyām
|
नवरङ्गकुलयोः
navaraṅgakulayoḥ
|
नवरङ्गकुलासु
navaraṅgakulāsu
|