| Singular | Dual | Plural |
Nominativo |
नवरङ्गकुला
navaraṅgakulā
|
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुलाः
navaraṅgakulāḥ
|
Vocativo |
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुलाः
navaraṅgakulāḥ
|
Acusativo |
नवरङ्गकुलाम्
navaraṅgakulām
|
नवरङ्गकुले
navaraṅgakule
|
नवरङ्गकुलाः
navaraṅgakulāḥ
|
Instrumental |
नवरङ्गकुलया
navaraṅgakulayā
|
नवरङ्गकुलाभ्याम्
navaraṅgakulābhyām
|
नवरङ्गकुलाभिः
navaraṅgakulābhiḥ
|
Dativo |
नवरङ्गकुलायै
navaraṅgakulāyai
|
नवरङ्गकुलाभ्याम्
navaraṅgakulābhyām
|
नवरङ्गकुलाभ्यः
navaraṅgakulābhyaḥ
|
Ablativo |
नवरङ्गकुलायाः
navaraṅgakulāyāḥ
|
नवरङ्गकुलाभ्याम्
navaraṅgakulābhyām
|
नवरङ्गकुलाभ्यः
navaraṅgakulābhyaḥ
|
Genitivo |
नवरङ्गकुलायाः
navaraṅgakulāyāḥ
|
नवरङ्गकुलयोः
navaraṅgakulayoḥ
|
नवरङ्गकुलानाम्
navaraṅgakulānām
|
Locativo |
नवरङ्गकुलायाम्
navaraṅgakulāyām
|
नवरङ्गकुलयोः
navaraṅgakulayoḥ
|
नवरङ्गकुलासु
navaraṅgakulāsu
|