Sanskrit tools

Sanskrit declension


Declension of नवरत्न navaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरत्नम् navaratnam
नवरत्ने navaratne
नवरत्नानि navaratnāni
Vocative नवरत्न navaratna
नवरत्ने navaratne
नवरत्नानि navaratnāni
Accusative नवरत्नम् navaratnam
नवरत्ने navaratne
नवरत्नानि navaratnāni
Instrumental नवरत्नेन navaratnena
नवरत्नाभ्याम् navaratnābhyām
नवरत्नैः navaratnaiḥ
Dative नवरत्नाय navaratnāya
नवरत्नाभ्याम् navaratnābhyām
नवरत्नेभ्यः navaratnebhyaḥ
Ablative नवरत्नात् navaratnāt
नवरत्नाभ्याम् navaratnābhyām
नवरत्नेभ्यः navaratnebhyaḥ
Genitive नवरत्नस्य navaratnasya
नवरत्नयोः navaratnayoḥ
नवरत्नानाम् navaratnānām
Locative नवरत्ने navaratne
नवरत्नयोः navaratnayoḥ
नवरत्नेषु navaratneṣu