| Singular | Dual | Plural |
Nominative |
नवरत्नम्
navaratnam
|
नवरत्ने
navaratne
|
नवरत्नानि
navaratnāni
|
Vocative |
नवरत्न
navaratna
|
नवरत्ने
navaratne
|
नवरत्नानि
navaratnāni
|
Accusative |
नवरत्नम्
navaratnam
|
नवरत्ने
navaratne
|
नवरत्नानि
navaratnāni
|
Instrumental |
नवरत्नेन
navaratnena
|
नवरत्नाभ्याम्
navaratnābhyām
|
नवरत्नैः
navaratnaiḥ
|
Dative |
नवरत्नाय
navaratnāya
|
नवरत्नाभ्याम्
navaratnābhyām
|
नवरत्नेभ्यः
navaratnebhyaḥ
|
Ablative |
नवरत्नात्
navaratnāt
|
नवरत्नाभ्याम्
navaratnābhyām
|
नवरत्नेभ्यः
navaratnebhyaḥ
|
Genitive |
नवरत्नस्य
navaratnasya
|
नवरत्नयोः
navaratnayoḥ
|
नवरत्नानाम्
navaratnānām
|
Locative |
नवरत्ने
navaratne
|
नवरत्नयोः
navaratnayoḥ
|
नवरत्नेषु
navaratneṣu
|