Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरत्न navaratna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरत्नम् navaratnam
नवरत्ने navaratne
नवरत्नानि navaratnāni
Vocativo नवरत्न navaratna
नवरत्ने navaratne
नवरत्नानि navaratnāni
Acusativo नवरत्नम् navaratnam
नवरत्ने navaratne
नवरत्नानि navaratnāni
Instrumental नवरत्नेन navaratnena
नवरत्नाभ्याम् navaratnābhyām
नवरत्नैः navaratnaiḥ
Dativo नवरत्नाय navaratnāya
नवरत्नाभ्याम् navaratnābhyām
नवरत्नेभ्यः navaratnebhyaḥ
Ablativo नवरत्नात् navaratnāt
नवरत्नाभ्याम् navaratnābhyām
नवरत्नेभ्यः navaratnebhyaḥ
Genitivo नवरत्नस्य navaratnasya
नवरत्नयोः navaratnayoḥ
नवरत्नानाम् navaratnānām
Locativo नवरत्ने navaratne
नवरत्नयोः navaratnayoḥ
नवरत्नेषु navaratneṣu