Sanskrit tools

Sanskrit declension


Declension of नवरत्नधातुविवाद navaratnadhātuvivāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरत्नधातुविवादः navaratnadhātuvivādaḥ
नवरत्नधातुविवादौ navaratnadhātuvivādau
नवरत्नधातुविवादाः navaratnadhātuvivādāḥ
Vocative नवरत्नधातुविवाद navaratnadhātuvivāda
नवरत्नधातुविवादौ navaratnadhātuvivādau
नवरत्नधातुविवादाः navaratnadhātuvivādāḥ
Accusative नवरत्नधातुविवादम् navaratnadhātuvivādam
नवरत्नधातुविवादौ navaratnadhātuvivādau
नवरत्नधातुविवादान् navaratnadhātuvivādān
Instrumental नवरत्नधातुविवादेन navaratnadhātuvivādena
नवरत्नधातुविवादाभ्याम् navaratnadhātuvivādābhyām
नवरत्नधातुविवादैः navaratnadhātuvivādaiḥ
Dative नवरत्नधातुविवादाय navaratnadhātuvivādāya
नवरत्नधातुविवादाभ्याम् navaratnadhātuvivādābhyām
नवरत्नधातुविवादेभ्यः navaratnadhātuvivādebhyaḥ
Ablative नवरत्नधातुविवादात् navaratnadhātuvivādāt
नवरत्नधातुविवादाभ्याम् navaratnadhātuvivādābhyām
नवरत्नधातुविवादेभ्यः navaratnadhātuvivādebhyaḥ
Genitive नवरत्नधातुविवादस्य navaratnadhātuvivādasya
नवरत्नधातुविवादयोः navaratnadhātuvivādayoḥ
नवरत्नधातुविवादानाम् navaratnadhātuvivādānām
Locative नवरत्नधातुविवादे navaratnadhātuvivāde
नवरत्नधातुविवादयोः navaratnadhātuvivādayoḥ
नवरत्नधातुविवादेषु navaratnadhātuvivādeṣu