Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरत्नधातुविवाद navaratnadhātuvivāda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरत्नधातुविवादः navaratnadhātuvivādaḥ
नवरत्नधातुविवादौ navaratnadhātuvivādau
नवरत्नधातुविवादाः navaratnadhātuvivādāḥ
Vocativo नवरत्नधातुविवाद navaratnadhātuvivāda
नवरत्नधातुविवादौ navaratnadhātuvivādau
नवरत्नधातुविवादाः navaratnadhātuvivādāḥ
Acusativo नवरत्नधातुविवादम् navaratnadhātuvivādam
नवरत्नधातुविवादौ navaratnadhātuvivādau
नवरत्नधातुविवादान् navaratnadhātuvivādān
Instrumental नवरत्नधातुविवादेन navaratnadhātuvivādena
नवरत्नधातुविवादाभ्याम् navaratnadhātuvivādābhyām
नवरत्नधातुविवादैः navaratnadhātuvivādaiḥ
Dativo नवरत्नधातुविवादाय navaratnadhātuvivādāya
नवरत्नधातुविवादाभ्याम् navaratnadhātuvivādābhyām
नवरत्नधातुविवादेभ्यः navaratnadhātuvivādebhyaḥ
Ablativo नवरत्नधातुविवादात् navaratnadhātuvivādāt
नवरत्नधातुविवादाभ्याम् navaratnadhātuvivādābhyām
नवरत्नधातुविवादेभ्यः navaratnadhātuvivādebhyaḥ
Genitivo नवरत्नधातुविवादस्य navaratnadhātuvivādasya
नवरत्नधातुविवादयोः navaratnadhātuvivādayoḥ
नवरत्नधातुविवादानाम् navaratnadhātuvivādānām
Locativo नवरत्नधातुविवादे navaratnadhātuvivāde
नवरत्नधातुविवादयोः navaratnadhātuvivādayoḥ
नवरत्नधातुविवादेषु navaratnadhātuvivādeṣu