| Singular | Dual | Plural |
Nominativo |
नवरत्नधातुविवादः
navaratnadhātuvivādaḥ
|
नवरत्नधातुविवादौ
navaratnadhātuvivādau
|
नवरत्नधातुविवादाः
navaratnadhātuvivādāḥ
|
Vocativo |
नवरत्नधातुविवाद
navaratnadhātuvivāda
|
नवरत्नधातुविवादौ
navaratnadhātuvivādau
|
नवरत्नधातुविवादाः
navaratnadhātuvivādāḥ
|
Acusativo |
नवरत्नधातुविवादम्
navaratnadhātuvivādam
|
नवरत्नधातुविवादौ
navaratnadhātuvivādau
|
नवरत्नधातुविवादान्
navaratnadhātuvivādān
|
Instrumental |
नवरत्नधातुविवादेन
navaratnadhātuvivādena
|
नवरत्नधातुविवादाभ्याम्
navaratnadhātuvivādābhyām
|
नवरत्नधातुविवादैः
navaratnadhātuvivādaiḥ
|
Dativo |
नवरत्नधातुविवादाय
navaratnadhātuvivādāya
|
नवरत्नधातुविवादाभ्याम्
navaratnadhātuvivādābhyām
|
नवरत्नधातुविवादेभ्यः
navaratnadhātuvivādebhyaḥ
|
Ablativo |
नवरत्नधातुविवादात्
navaratnadhātuvivādāt
|
नवरत्नधातुविवादाभ्याम्
navaratnadhātuvivādābhyām
|
नवरत्नधातुविवादेभ्यः
navaratnadhātuvivādebhyaḥ
|
Genitivo |
नवरत्नधातुविवादस्य
navaratnadhātuvivādasya
|
नवरत्नधातुविवादयोः
navaratnadhātuvivādayoḥ
|
नवरत्नधातुविवादानाम्
navaratnadhātuvivādānām
|
Locativo |
नवरत्नधातुविवादे
navaratnadhātuvivāde
|
नवरत्नधातुविवादयोः
navaratnadhātuvivādayoḥ
|
नवरत्नधातुविवादेषु
navaratnadhātuvivādeṣu
|