Sanskrit tools

Sanskrit declension


Declension of नवरत्नपरीक्षा navaratnaparīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरत्नपरीक्षा navaratnaparīkṣā
नवरत्नपरीक्षे navaratnaparīkṣe
नवरत्नपरीक्षाः navaratnaparīkṣāḥ
Vocative नवरत्नपरीक्षे navaratnaparīkṣe
नवरत्नपरीक्षे navaratnaparīkṣe
नवरत्नपरीक्षाः navaratnaparīkṣāḥ
Accusative नवरत्नपरीक्षाम् navaratnaparīkṣām
नवरत्नपरीक्षे navaratnaparīkṣe
नवरत्नपरीक्षाः navaratnaparīkṣāḥ
Instrumental नवरत्नपरीक्षया navaratnaparīkṣayā
नवरत्नपरीक्षाभ्याम् navaratnaparīkṣābhyām
नवरत्नपरीक्षाभिः navaratnaparīkṣābhiḥ
Dative नवरत्नपरीक्षायै navaratnaparīkṣāyai
नवरत्नपरीक्षाभ्याम् navaratnaparīkṣābhyām
नवरत्नपरीक्षाभ्यः navaratnaparīkṣābhyaḥ
Ablative नवरत्नपरीक्षायाः navaratnaparīkṣāyāḥ
नवरत्नपरीक्षाभ्याम् navaratnaparīkṣābhyām
नवरत्नपरीक्षाभ्यः navaratnaparīkṣābhyaḥ
Genitive नवरत्नपरीक्षायाः navaratnaparīkṣāyāḥ
नवरत्नपरीक्षयोः navaratnaparīkṣayoḥ
नवरत्नपरीक्षाणाम् navaratnaparīkṣāṇām
Locative नवरत्नपरीक्षायाम् navaratnaparīkṣāyām
नवरत्नपरीक्षयोः navaratnaparīkṣayoḥ
नवरत्नपरीक्षासु navaratnaparīkṣāsu