| Singular | Dual | Plural |
Nominative |
नवरत्नपरीक्षा
navaratnaparīkṣā
|
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षाः
navaratnaparīkṣāḥ
|
Vocative |
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षाः
navaratnaparīkṣāḥ
|
Accusative |
नवरत्नपरीक्षाम्
navaratnaparīkṣām
|
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षाः
navaratnaparīkṣāḥ
|
Instrumental |
नवरत्नपरीक्षया
navaratnaparīkṣayā
|
नवरत्नपरीक्षाभ्याम्
navaratnaparīkṣābhyām
|
नवरत्नपरीक्षाभिः
navaratnaparīkṣābhiḥ
|
Dative |
नवरत्नपरीक्षायै
navaratnaparīkṣāyai
|
नवरत्नपरीक्षाभ्याम्
navaratnaparīkṣābhyām
|
नवरत्नपरीक्षाभ्यः
navaratnaparīkṣābhyaḥ
|
Ablative |
नवरत्नपरीक्षायाः
navaratnaparīkṣāyāḥ
|
नवरत्नपरीक्षाभ्याम्
navaratnaparīkṣābhyām
|
नवरत्नपरीक्षाभ्यः
navaratnaparīkṣābhyaḥ
|
Genitive |
नवरत्नपरीक्षायाः
navaratnaparīkṣāyāḥ
|
नवरत्नपरीक्षयोः
navaratnaparīkṣayoḥ
|
नवरत्नपरीक्षाणाम्
navaratnaparīkṣāṇām
|
Locative |
नवरत्नपरीक्षायाम्
navaratnaparīkṣāyām
|
नवरत्नपरीक्षयोः
navaratnaparīkṣayoḥ
|
नवरत्नपरीक्षासु
navaratnaparīkṣāsu
|