| Singular | Dual | Plural |
Nominativo |
नवरत्नपरीक्षा
navaratnaparīkṣā
|
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षाः
navaratnaparīkṣāḥ
|
Vocativo |
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षाः
navaratnaparīkṣāḥ
|
Acusativo |
नवरत्नपरीक्षाम्
navaratnaparīkṣām
|
नवरत्नपरीक्षे
navaratnaparīkṣe
|
नवरत्नपरीक्षाः
navaratnaparīkṣāḥ
|
Instrumental |
नवरत्नपरीक्षया
navaratnaparīkṣayā
|
नवरत्नपरीक्षाभ्याम्
navaratnaparīkṣābhyām
|
नवरत्नपरीक्षाभिः
navaratnaparīkṣābhiḥ
|
Dativo |
नवरत्नपरीक्षायै
navaratnaparīkṣāyai
|
नवरत्नपरीक्षाभ्याम्
navaratnaparīkṣābhyām
|
नवरत्नपरीक्षाभ्यः
navaratnaparīkṣābhyaḥ
|
Ablativo |
नवरत्नपरीक्षायाः
navaratnaparīkṣāyāḥ
|
नवरत्नपरीक्षाभ्याम्
navaratnaparīkṣābhyām
|
नवरत्नपरीक्षाभ्यः
navaratnaparīkṣābhyaḥ
|
Genitivo |
नवरत्नपरीक्षायाः
navaratnaparīkṣāyāḥ
|
नवरत्नपरीक्षयोः
navaratnaparīkṣayoḥ
|
नवरत्नपरीक्षाणाम्
navaratnaparīkṣāṇām
|
Locativo |
नवरत्नपरीक्षायाम्
navaratnaparīkṣāyām
|
नवरत्नपरीक्षयोः
navaratnaparīkṣayoḥ
|
नवरत्नपरीक्षासु
navaratnaparīkṣāsu
|