Sanskrit tools

Sanskrit declension


Declension of नवरत्नमाला navaratnamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरत्नमाला navaratnamālā
नवरत्नमाले navaratnamāle
नवरत्नमालाः navaratnamālāḥ
Vocative नवरत्नमाले navaratnamāle
नवरत्नमाले navaratnamāle
नवरत्नमालाः navaratnamālāḥ
Accusative नवरत्नमालाम् navaratnamālām
नवरत्नमाले navaratnamāle
नवरत्नमालाः navaratnamālāḥ
Instrumental नवरत्नमालया navaratnamālayā
नवरत्नमालाभ्याम् navaratnamālābhyām
नवरत्नमालाभिः navaratnamālābhiḥ
Dative नवरत्नमालायै navaratnamālāyai
नवरत्नमालाभ्याम् navaratnamālābhyām
नवरत्नमालाभ्यः navaratnamālābhyaḥ
Ablative नवरत्नमालायाः navaratnamālāyāḥ
नवरत्नमालाभ्याम् navaratnamālābhyām
नवरत्नमालाभ्यः navaratnamālābhyaḥ
Genitive नवरत्नमालायाः navaratnamālāyāḥ
नवरत्नमालयोः navaratnamālayoḥ
नवरत्नमालानाम् navaratnamālānām
Locative नवरत्नमालायाम् navaratnamālāyām
नवरत्नमालयोः navaratnamālayoḥ
नवरत्नमालासु navaratnamālāsu