Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरत्नमाला navaratnamālā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरत्नमाला navaratnamālā
नवरत्नमाले navaratnamāle
नवरत्नमालाः navaratnamālāḥ
Vocativo नवरत्नमाले navaratnamāle
नवरत्नमाले navaratnamāle
नवरत्नमालाः navaratnamālāḥ
Acusativo नवरत्नमालाम् navaratnamālām
नवरत्नमाले navaratnamāle
नवरत्नमालाः navaratnamālāḥ
Instrumental नवरत्नमालया navaratnamālayā
नवरत्नमालाभ्याम् navaratnamālābhyām
नवरत्नमालाभिः navaratnamālābhiḥ
Dativo नवरत्नमालायै navaratnamālāyai
नवरत्नमालाभ्याम् navaratnamālābhyām
नवरत्नमालाभ्यः navaratnamālābhyaḥ
Ablativo नवरत्नमालायाः navaratnamālāyāḥ
नवरत्नमालाभ्याम् navaratnamālābhyām
नवरत्नमालाभ्यः navaratnamālābhyaḥ
Genitivo नवरत्नमालायाः navaratnamālāyāḥ
नवरत्नमालयोः navaratnamālayoḥ
नवरत्नमालानाम् navaratnamālānām
Locativo नवरत्नमालायाम् navaratnamālāyām
नवरत्नमालयोः navaratnamālayoḥ
नवरत्नमालासु navaratnamālāsu