| Singular | Dual | Plural |
Nominativo |
नवरत्नमाला
navaratnamālā
|
नवरत्नमाले
navaratnamāle
|
नवरत्नमालाः
navaratnamālāḥ
|
Vocativo |
नवरत्नमाले
navaratnamāle
|
नवरत्नमाले
navaratnamāle
|
नवरत्नमालाः
navaratnamālāḥ
|
Acusativo |
नवरत्नमालाम्
navaratnamālām
|
नवरत्नमाले
navaratnamāle
|
नवरत्नमालाः
navaratnamālāḥ
|
Instrumental |
नवरत्नमालया
navaratnamālayā
|
नवरत्नमालाभ्याम्
navaratnamālābhyām
|
नवरत्नमालाभिः
navaratnamālābhiḥ
|
Dativo |
नवरत्नमालायै
navaratnamālāyai
|
नवरत्नमालाभ्याम्
navaratnamālābhyām
|
नवरत्नमालाभ्यः
navaratnamālābhyaḥ
|
Ablativo |
नवरत्नमालायाः
navaratnamālāyāḥ
|
नवरत्नमालाभ्याम्
navaratnamālābhyām
|
नवरत्नमालाभ्यः
navaratnamālābhyaḥ
|
Genitivo |
नवरत्नमालायाः
navaratnamālāyāḥ
|
नवरत्नमालयोः
navaratnamālayoḥ
|
नवरत्नमालानाम्
navaratnamālānām
|
Locativo |
नवरत्नमालायाम्
navaratnamālāyām
|
नवरत्नमालयोः
navaratnamālayoḥ
|
नवरत्नमालासु
navaratnamālāsu
|