Sanskrit tools

Sanskrit declension


Declension of नवरत्नमालिका navaratnamālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरत्नमालिका navaratnamālikā
नवरत्नमालिके navaratnamālike
नवरत्नमालिकाः navaratnamālikāḥ
Vocative नवरत्नमालिके navaratnamālike
नवरत्नमालिके navaratnamālike
नवरत्नमालिकाः navaratnamālikāḥ
Accusative नवरत्नमालिकाम् navaratnamālikām
नवरत्नमालिके navaratnamālike
नवरत्नमालिकाः navaratnamālikāḥ
Instrumental नवरत्नमालिकया navaratnamālikayā
नवरत्नमालिकाभ्याम् navaratnamālikābhyām
नवरत्नमालिकाभिः navaratnamālikābhiḥ
Dative नवरत्नमालिकायै navaratnamālikāyai
नवरत्नमालिकाभ्याम् navaratnamālikābhyām
नवरत्नमालिकाभ्यः navaratnamālikābhyaḥ
Ablative नवरत्नमालिकायाः navaratnamālikāyāḥ
नवरत्नमालिकाभ्याम् navaratnamālikābhyām
नवरत्नमालिकाभ्यः navaratnamālikābhyaḥ
Genitive नवरत्नमालिकायाः navaratnamālikāyāḥ
नवरत्नमालिकयोः navaratnamālikayoḥ
नवरत्नमालिकानाम् navaratnamālikānām
Locative नवरत्नमालिकायाम् navaratnamālikāyām
नवरत्नमालिकयोः navaratnamālikayoḥ
नवरत्नमालिकासु navaratnamālikāsu