Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरत्नमालिका navaratnamālikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरत्नमालिका navaratnamālikā
नवरत्नमालिके navaratnamālike
नवरत्नमालिकाः navaratnamālikāḥ
Vocativo नवरत्नमालिके navaratnamālike
नवरत्नमालिके navaratnamālike
नवरत्नमालिकाः navaratnamālikāḥ
Acusativo नवरत्नमालिकाम् navaratnamālikām
नवरत्नमालिके navaratnamālike
नवरत्नमालिकाः navaratnamālikāḥ
Instrumental नवरत्नमालिकया navaratnamālikayā
नवरत्नमालिकाभ्याम् navaratnamālikābhyām
नवरत्नमालिकाभिः navaratnamālikābhiḥ
Dativo नवरत्नमालिकायै navaratnamālikāyai
नवरत्नमालिकाभ्याम् navaratnamālikābhyām
नवरत्नमालिकाभ्यः navaratnamālikābhyaḥ
Ablativo नवरत्नमालिकायाः navaratnamālikāyāḥ
नवरत्नमालिकाभ्याम् navaratnamālikābhyām
नवरत्नमालिकाभ्यः navaratnamālikābhyaḥ
Genitivo नवरत्नमालिकायाः navaratnamālikāyāḥ
नवरत्नमालिकयोः navaratnamālikayoḥ
नवरत्नमालिकानाम् navaratnamālikānām
Locativo नवरत्नमालिकायाम् navaratnamālikāyām
नवरत्नमालिकयोः navaratnamālikayoḥ
नवरत्नमालिकासु navaratnamālikāsu