| Singular | Dual | Plural |
Nominativo |
नवरत्नमालिका
navaratnamālikā
|
नवरत्नमालिके
navaratnamālike
|
नवरत्नमालिकाः
navaratnamālikāḥ
|
Vocativo |
नवरत्नमालिके
navaratnamālike
|
नवरत्नमालिके
navaratnamālike
|
नवरत्नमालिकाः
navaratnamālikāḥ
|
Acusativo |
नवरत्नमालिकाम्
navaratnamālikām
|
नवरत्नमालिके
navaratnamālike
|
नवरत्नमालिकाः
navaratnamālikāḥ
|
Instrumental |
नवरत्नमालिकया
navaratnamālikayā
|
नवरत्नमालिकाभ्याम्
navaratnamālikābhyām
|
नवरत्नमालिकाभिः
navaratnamālikābhiḥ
|
Dativo |
नवरत्नमालिकायै
navaratnamālikāyai
|
नवरत्नमालिकाभ्याम्
navaratnamālikābhyām
|
नवरत्नमालिकाभ्यः
navaratnamālikābhyaḥ
|
Ablativo |
नवरत्नमालिकायाः
navaratnamālikāyāḥ
|
नवरत्नमालिकाभ्याम्
navaratnamālikābhyām
|
नवरत्नमालिकाभ्यः
navaratnamālikābhyaḥ
|
Genitivo |
नवरत्नमालिकायाः
navaratnamālikāyāḥ
|
नवरत्नमालिकयोः
navaratnamālikayoḥ
|
नवरत्नमालिकानाम्
navaratnamālikānām
|
Locativo |
नवरत्नमालिकायाम्
navaratnamālikāyām
|
नवरत्नमालिकयोः
navaratnamālikayoḥ
|
नवरत्नमालिकासु
navaratnamālikāsu
|