Sanskrit tools

Sanskrit declension


Declension of नवरत्नेश्वरतन्त्र navaratneśvaratantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरत्नेश्वरतन्त्रम् navaratneśvaratantram
नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्राणि navaratneśvaratantrāṇi
Vocative नवरत्नेश्वरतन्त्र navaratneśvaratantra
नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्राणि navaratneśvaratantrāṇi
Accusative नवरत्नेश्वरतन्त्रम् navaratneśvaratantram
नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्राणि navaratneśvaratantrāṇi
Instrumental नवरत्नेश्वरतन्त्रेण navaratneśvaratantreṇa
नवरत्नेश्वरतन्त्राभ्याम् navaratneśvaratantrābhyām
नवरत्नेश्वरतन्त्रैः navaratneśvaratantraiḥ
Dative नवरत्नेश्वरतन्त्राय navaratneśvaratantrāya
नवरत्नेश्वरतन्त्राभ्याम् navaratneśvaratantrābhyām
नवरत्नेश्वरतन्त्रेभ्यः navaratneśvaratantrebhyaḥ
Ablative नवरत्नेश्वरतन्त्रात् navaratneśvaratantrāt
नवरत्नेश्वरतन्त्राभ्याम् navaratneśvaratantrābhyām
नवरत्नेश्वरतन्त्रेभ्यः navaratneśvaratantrebhyaḥ
Genitive नवरत्नेश्वरतन्त्रस्य navaratneśvaratantrasya
नवरत्नेश्वरतन्त्रयोः navaratneśvaratantrayoḥ
नवरत्नेश्वरतन्त्राणाम् navaratneśvaratantrāṇām
Locative नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्रयोः navaratneśvaratantrayoḥ
नवरत्नेश्वरतन्त्रेषु navaratneśvaratantreṣu