| Singular | Dual | Plural |
Nominative |
नवरत्नेश्वरतन्त्रम्
navaratneśvaratantram
|
नवरत्नेश्वरतन्त्रे
navaratneśvaratantre
|
नवरत्नेश्वरतन्त्राणि
navaratneśvaratantrāṇi
|
Vocative |
नवरत्नेश्वरतन्त्र
navaratneśvaratantra
|
नवरत्नेश्वरतन्त्रे
navaratneśvaratantre
|
नवरत्नेश्वरतन्त्राणि
navaratneśvaratantrāṇi
|
Accusative |
नवरत्नेश्वरतन्त्रम्
navaratneśvaratantram
|
नवरत्नेश्वरतन्त्रे
navaratneśvaratantre
|
नवरत्नेश्वरतन्त्राणि
navaratneśvaratantrāṇi
|
Instrumental |
नवरत्नेश्वरतन्त्रेण
navaratneśvaratantreṇa
|
नवरत्नेश्वरतन्त्राभ्याम्
navaratneśvaratantrābhyām
|
नवरत्नेश्वरतन्त्रैः
navaratneśvaratantraiḥ
|
Dative |
नवरत्नेश्वरतन्त्राय
navaratneśvaratantrāya
|
नवरत्नेश्वरतन्त्राभ्याम्
navaratneśvaratantrābhyām
|
नवरत्नेश्वरतन्त्रेभ्यः
navaratneśvaratantrebhyaḥ
|
Ablative |
नवरत्नेश्वरतन्त्रात्
navaratneśvaratantrāt
|
नवरत्नेश्वरतन्त्राभ्याम्
navaratneśvaratantrābhyām
|
नवरत्नेश्वरतन्त्रेभ्यः
navaratneśvaratantrebhyaḥ
|
Genitive |
नवरत्नेश्वरतन्त्रस्य
navaratneśvaratantrasya
|
नवरत्नेश्वरतन्त्रयोः
navaratneśvaratantrayoḥ
|
नवरत्नेश्वरतन्त्राणाम्
navaratneśvaratantrāṇām
|
Locative |
नवरत्नेश्वरतन्त्रे
navaratneśvaratantre
|
नवरत्नेश्वरतन्त्रयोः
navaratneśvaratantrayoḥ
|
नवरत्नेश्वरतन्त्रेषु
navaratneśvaratantreṣu
|