Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरत्नेश्वरतन्त्र navaratneśvaratantra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरत्नेश्वरतन्त्रम् navaratneśvaratantram
नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्राणि navaratneśvaratantrāṇi
Vocativo नवरत्नेश्वरतन्त्र navaratneśvaratantra
नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्राणि navaratneśvaratantrāṇi
Acusativo नवरत्नेश्वरतन्त्रम् navaratneśvaratantram
नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्राणि navaratneśvaratantrāṇi
Instrumental नवरत्नेश्वरतन्त्रेण navaratneśvaratantreṇa
नवरत्नेश्वरतन्त्राभ्याम् navaratneśvaratantrābhyām
नवरत्नेश्वरतन्त्रैः navaratneśvaratantraiḥ
Dativo नवरत्नेश्वरतन्त्राय navaratneśvaratantrāya
नवरत्नेश्वरतन्त्राभ्याम् navaratneśvaratantrābhyām
नवरत्नेश्वरतन्त्रेभ्यः navaratneśvaratantrebhyaḥ
Ablativo नवरत्नेश्वरतन्त्रात् navaratneśvaratantrāt
नवरत्नेश्वरतन्त्राभ्याम् navaratneśvaratantrābhyām
नवरत्नेश्वरतन्त्रेभ्यः navaratneśvaratantrebhyaḥ
Genitivo नवरत्नेश्वरतन्त्रस्य navaratneśvaratantrasya
नवरत्नेश्वरतन्त्रयोः navaratneśvaratantrayoḥ
नवरत्नेश्वरतन्त्राणाम् navaratneśvaratantrāṇām
Locativo नवरत्नेश्वरतन्त्रे navaratneśvaratantre
नवरत्नेश्वरतन्त्रयोः navaratneśvaratantrayoḥ
नवरत्नेश्वरतन्त्रेषु navaratneśvaratantreṣu