Sanskrit tools

Sanskrit declension


Declension of नवरथ navaratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरथः navarathaḥ
नवरथौ navarathau
नवरथाः navarathāḥ
Vocative नवरथ navaratha
नवरथौ navarathau
नवरथाः navarathāḥ
Accusative नवरथम् navaratham
नवरथौ navarathau
नवरथान् navarathān
Instrumental नवरथेन navarathena
नवरथाभ्याम् navarathābhyām
नवरथैः navarathaiḥ
Dative नवरथाय navarathāya
नवरथाभ्याम् navarathābhyām
नवरथेभ्यः navarathebhyaḥ
Ablative नवरथात् navarathāt
नवरथाभ्याम् navarathābhyām
नवरथेभ्यः navarathebhyaḥ
Genitive नवरथस्य navarathasya
नवरथयोः navarathayoḥ
नवरथानाम् navarathānām
Locative नवरथे navarathe
नवरथयोः navarathayoḥ
नवरथेषु navaratheṣu