Singular | Dual | Plural | |
Nominativo |
नवरथः
navarathaḥ |
नवरथौ
navarathau |
नवरथाः
navarathāḥ |
Vocativo |
नवरथ
navaratha |
नवरथौ
navarathau |
नवरथाः
navarathāḥ |
Acusativo |
नवरथम्
navaratham |
नवरथौ
navarathau |
नवरथान्
navarathān |
Instrumental |
नवरथेन
navarathena |
नवरथाभ्याम्
navarathābhyām |
नवरथैः
navarathaiḥ |
Dativo |
नवरथाय
navarathāya |
नवरथाभ्याम्
navarathābhyām |
नवरथेभ्यः
navarathebhyaḥ |
Ablativo |
नवरथात्
navarathāt |
नवरथाभ्याम्
navarathābhyām |
नवरथेभ्यः
navarathebhyaḥ |
Genitivo |
नवरथस्य
navarathasya |
नवरथयोः
navarathayoḥ |
नवरथानाम्
navarathānām |
Locativo |
नवरथे
navarathe |
नवरथयोः
navarathayoḥ |
नवरथेषु
navaratheṣu |