Singular | Dual | Plural | |
Nominative |
नवरसम्
navarasam |
नवरसे
navarase |
नवरसानि
navarasāni |
Vocative |
नवरस
navarasa |
नवरसे
navarase |
नवरसानि
navarasāni |
Accusative |
नवरसम्
navarasam |
नवरसे
navarase |
नवरसानि
navarasāni |
Instrumental |
नवरसेन
navarasena |
नवरसाभ्याम्
navarasābhyām |
नवरसैः
navarasaiḥ |
Dative |
नवरसाय
navarasāya |
नवरसाभ्याम्
navarasābhyām |
नवरसेभ्यः
navarasebhyaḥ |
Ablative |
नवरसात्
navarasāt |
नवरसाभ्याम्
navarasābhyām |
नवरसेभ्यः
navarasebhyaḥ |
Genitive |
नवरसस्य
navarasasya |
नवरसयोः
navarasayoḥ |
नवरसानाम्
navarasānām |
Locative |
नवरसे
navarase |
नवरसयोः
navarasayoḥ |
नवरसेषु
navaraseṣu |