Sanskrit tools

Sanskrit declension


Declension of नवरस navarasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरसम् navarasam
नवरसे navarase
नवरसानि navarasāni
Vocative नवरस navarasa
नवरसे navarase
नवरसानि navarasāni
Accusative नवरसम् navarasam
नवरसे navarase
नवरसानि navarasāni
Instrumental नवरसेन navarasena
नवरसाभ्याम् navarasābhyām
नवरसैः navarasaiḥ
Dative नवरसाय navarasāya
नवरसाभ्याम् navarasābhyām
नवरसेभ्यः navarasebhyaḥ
Ablative नवरसात् navarasāt
नवरसाभ्याम् navarasābhyām
नवरसेभ्यः navarasebhyaḥ
Genitive नवरसस्य navarasasya
नवरसयोः navarasayoḥ
नवरसानाम् navarasānām
Locative नवरसे navarase
नवरसयोः navarasayoḥ
नवरसेषु navaraseṣu