Singular | Dual | Plural | |
Nominativo |
नवरसम्
navarasam |
नवरसे
navarase |
नवरसानि
navarasāni |
Vocativo |
नवरस
navarasa |
नवरसे
navarase |
नवरसानि
navarasāni |
Acusativo |
नवरसम्
navarasam |
नवरसे
navarase |
नवरसानि
navarasāni |
Instrumental |
नवरसेन
navarasena |
नवरसाभ्याम्
navarasābhyām |
नवरसैः
navarasaiḥ |
Dativo |
नवरसाय
navarasāya |
नवरसाभ्याम्
navarasābhyām |
नवरसेभ्यः
navarasebhyaḥ |
Ablativo |
नवरसात्
navarasāt |
नवरसाभ्याम्
navarasābhyām |
नवरसेभ्यः
navarasebhyaḥ |
Genitivo |
नवरसस्य
navarasasya |
नवरसयोः
navarasayoḥ |
नवरसानाम्
navarasānām |
Locativo |
नवरसे
navarase |
नवरसयोः
navarasayoḥ |
नवरसेषु
navaraseṣu |