Sanskrit tools

Sanskrit declension


Declension of नवरात्रकृत्य navarātrakṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रकृत्यम् navarātrakṛtyam
नवरात्रकृत्ये navarātrakṛtye
नवरात्रकृत्यानि navarātrakṛtyāni
Vocative नवरात्रकृत्य navarātrakṛtya
नवरात्रकृत्ये navarātrakṛtye
नवरात्रकृत्यानि navarātrakṛtyāni
Accusative नवरात्रकृत्यम् navarātrakṛtyam
नवरात्रकृत्ये navarātrakṛtye
नवरात्रकृत्यानि navarātrakṛtyāni
Instrumental नवरात्रकृत्येन navarātrakṛtyena
नवरात्रकृत्याभ्याम् navarātrakṛtyābhyām
नवरात्रकृत्यैः navarātrakṛtyaiḥ
Dative नवरात्रकृत्याय navarātrakṛtyāya
नवरात्रकृत्याभ्याम् navarātrakṛtyābhyām
नवरात्रकृत्येभ्यः navarātrakṛtyebhyaḥ
Ablative नवरात्रकृत्यात् navarātrakṛtyāt
नवरात्रकृत्याभ्याम् navarātrakṛtyābhyām
नवरात्रकृत्येभ्यः navarātrakṛtyebhyaḥ
Genitive नवरात्रकृत्यस्य navarātrakṛtyasya
नवरात्रकृत्ययोः navarātrakṛtyayoḥ
नवरात्रकृत्यानाम् navarātrakṛtyānām
Locative नवरात्रकृत्ये navarātrakṛtye
नवरात्रकृत्ययोः navarātrakṛtyayoḥ
नवरात्रकृत्येषु navarātrakṛtyeṣu