| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
नवरात्रकृत्यम्
navarātrakṛtyam
|
नवरात्रकृत्ये
navarātrakṛtye
|
नवरात्रकृत्यानि
navarātrakṛtyāni
|
| Megszólító eset |
नवरात्रकृत्य
navarātrakṛtya
|
नवरात्रकृत्ये
navarātrakṛtye
|
नवरात्रकृत्यानि
navarātrakṛtyāni
|
| Tárgyeset |
नवरात्रकृत्यम्
navarātrakṛtyam
|
नवरात्रकृत्ये
navarātrakṛtye
|
नवरात्रकृत्यानि
navarātrakṛtyāni
|
| Eszközhatározó eset |
नवरात्रकृत्येन
navarātrakṛtyena
|
नवरात्रकृत्याभ्याम्
navarātrakṛtyābhyām
|
नवरात्रकृत्यैः
navarātrakṛtyaiḥ
|
| Részeshatározó eset |
नवरात्रकृत्याय
navarātrakṛtyāya
|
नवरात्रकृत्याभ्याम्
navarātrakṛtyābhyām
|
नवरात्रकृत्येभ्यः
navarātrakṛtyebhyaḥ
|
| Ablatív eset |
नवरात्रकृत्यात्
navarātrakṛtyāt
|
नवरात्रकृत्याभ्याम्
navarātrakṛtyābhyām
|
नवरात्रकृत्येभ्यः
navarātrakṛtyebhyaḥ
|
| Birtokos eset |
नवरात्रकृत्यस्य
navarātrakṛtyasya
|
नवरात्रकृत्ययोः
navarātrakṛtyayoḥ
|
नवरात्रकृत्यानाम्
navarātrakṛtyānām
|
| Helyhatározói eset |
नवरात्रकृत्ये
navarātrakṛtye
|
नवरात्रकृत्ययोः
navarātrakṛtyayoḥ
|
नवरात्रकृत्येषु
navarātrakṛtyeṣu
|