Sanskrit tools

Sanskrit declension


Declension of नवरात्रघटस्थापनविधि navarātraghaṭasthāpanavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रघटस्थापनविधिः navarātraghaṭasthāpanavidhiḥ
नवरात्रघटस्थापनविधी navarātraghaṭasthāpanavidhī
नवरात्रघटस्थापनविधयः navarātraghaṭasthāpanavidhayaḥ
Vocative नवरात्रघटस्थापनविधे navarātraghaṭasthāpanavidhe
नवरात्रघटस्थापनविधी navarātraghaṭasthāpanavidhī
नवरात्रघटस्थापनविधयः navarātraghaṭasthāpanavidhayaḥ
Accusative नवरात्रघटस्थापनविधिम् navarātraghaṭasthāpanavidhim
नवरात्रघटस्थापनविधी navarātraghaṭasthāpanavidhī
नवरात्रघटस्थापनविधीन् navarātraghaṭasthāpanavidhīn
Instrumental नवरात्रघटस्थापनविधिना navarātraghaṭasthāpanavidhinā
नवरात्रघटस्थापनविधिभ्याम् navarātraghaṭasthāpanavidhibhyām
नवरात्रघटस्थापनविधिभिः navarātraghaṭasthāpanavidhibhiḥ
Dative नवरात्रघटस्थापनविधये navarātraghaṭasthāpanavidhaye
नवरात्रघटस्थापनविधिभ्याम् navarātraghaṭasthāpanavidhibhyām
नवरात्रघटस्थापनविधिभ्यः navarātraghaṭasthāpanavidhibhyaḥ
Ablative नवरात्रघटस्थापनविधेः navarātraghaṭasthāpanavidheḥ
नवरात्रघटस्थापनविधिभ्याम् navarātraghaṭasthāpanavidhibhyām
नवरात्रघटस्थापनविधिभ्यः navarātraghaṭasthāpanavidhibhyaḥ
Genitive नवरात्रघटस्थापनविधेः navarātraghaṭasthāpanavidheḥ
नवरात्रघटस्थापनविध्योः navarātraghaṭasthāpanavidhyoḥ
नवरात्रघटस्थापनविधीनाम् navarātraghaṭasthāpanavidhīnām
Locative नवरात्रघटस्थापनविधौ navarātraghaṭasthāpanavidhau
नवरात्रघटस्थापनविध्योः navarātraghaṭasthāpanavidhyoḥ
नवरात्रघटस्थापनविधिषु navarātraghaṭasthāpanavidhiṣu