| Singular | Dual | Plural |
Nominativo |
नवरात्रघटस्थापनविधिः
navarātraghaṭasthāpanavidhiḥ
|
नवरात्रघटस्थापनविधी
navarātraghaṭasthāpanavidhī
|
नवरात्रघटस्थापनविधयः
navarātraghaṭasthāpanavidhayaḥ
|
Vocativo |
नवरात्रघटस्थापनविधे
navarātraghaṭasthāpanavidhe
|
नवरात्रघटस्थापनविधी
navarātraghaṭasthāpanavidhī
|
नवरात्रघटस्थापनविधयः
navarātraghaṭasthāpanavidhayaḥ
|
Acusativo |
नवरात्रघटस्थापनविधिम्
navarātraghaṭasthāpanavidhim
|
नवरात्रघटस्थापनविधी
navarātraghaṭasthāpanavidhī
|
नवरात्रघटस्थापनविधीन्
navarātraghaṭasthāpanavidhīn
|
Instrumental |
नवरात्रघटस्थापनविधिना
navarātraghaṭasthāpanavidhinā
|
नवरात्रघटस्थापनविधिभ्याम्
navarātraghaṭasthāpanavidhibhyām
|
नवरात्रघटस्थापनविधिभिः
navarātraghaṭasthāpanavidhibhiḥ
|
Dativo |
नवरात्रघटस्थापनविधये
navarātraghaṭasthāpanavidhaye
|
नवरात्रघटस्थापनविधिभ्याम्
navarātraghaṭasthāpanavidhibhyām
|
नवरात्रघटस्थापनविधिभ्यः
navarātraghaṭasthāpanavidhibhyaḥ
|
Ablativo |
नवरात्रघटस्थापनविधेः
navarātraghaṭasthāpanavidheḥ
|
नवरात्रघटस्थापनविधिभ्याम्
navarātraghaṭasthāpanavidhibhyām
|
नवरात्रघटस्थापनविधिभ्यः
navarātraghaṭasthāpanavidhibhyaḥ
|
Genitivo |
नवरात्रघटस्थापनविधेः
navarātraghaṭasthāpanavidheḥ
|
नवरात्रघटस्थापनविध्योः
navarātraghaṭasthāpanavidhyoḥ
|
नवरात्रघटस्थापनविधीनाम्
navarātraghaṭasthāpanavidhīnām
|
Locativo |
नवरात्रघटस्थापनविधौ
navarātraghaṭasthāpanavidhau
|
नवरात्रघटस्थापनविध्योः
navarātraghaṭasthāpanavidhyoḥ
|
नवरात्रघटस्थापनविधिषु
navarātraghaṭasthāpanavidhiṣu
|