Sanskrit tools

Sanskrit declension


Declension of नवरात्रपूजाविधान navarātrapūjāvidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रपूजाविधानम् navarātrapūjāvidhānam
नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानानि navarātrapūjāvidhānāni
Vocative नवरात्रपूजाविधान navarātrapūjāvidhāna
नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानानि navarātrapūjāvidhānāni
Accusative नवरात्रपूजाविधानम् navarātrapūjāvidhānam
नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानानि navarātrapūjāvidhānāni
Instrumental नवरात्रपूजाविधानेन navarātrapūjāvidhānena
नवरात्रपूजाविधानाभ्याम् navarātrapūjāvidhānābhyām
नवरात्रपूजाविधानैः navarātrapūjāvidhānaiḥ
Dative नवरात्रपूजाविधानाय navarātrapūjāvidhānāya
नवरात्रपूजाविधानाभ्याम् navarātrapūjāvidhānābhyām
नवरात्रपूजाविधानेभ्यः navarātrapūjāvidhānebhyaḥ
Ablative नवरात्रपूजाविधानात् navarātrapūjāvidhānāt
नवरात्रपूजाविधानाभ्याम् navarātrapūjāvidhānābhyām
नवरात्रपूजाविधानेभ्यः navarātrapūjāvidhānebhyaḥ
Genitive नवरात्रपूजाविधानस्य navarātrapūjāvidhānasya
नवरात्रपूजाविधानयोः navarātrapūjāvidhānayoḥ
नवरात्रपूजाविधानानाम् navarātrapūjāvidhānānām
Locative नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानयोः navarātrapūjāvidhānayoḥ
नवरात्रपूजाविधानेषु navarātrapūjāvidhāneṣu