| Singular | Dual | Plural |
Nominativo |
नवरात्रपूजाविधानम्
navarātrapūjāvidhānam
|
नवरात्रपूजाविधाने
navarātrapūjāvidhāne
|
नवरात्रपूजाविधानानि
navarātrapūjāvidhānāni
|
Vocativo |
नवरात्रपूजाविधान
navarātrapūjāvidhāna
|
नवरात्रपूजाविधाने
navarātrapūjāvidhāne
|
नवरात्रपूजाविधानानि
navarātrapūjāvidhānāni
|
Acusativo |
नवरात्रपूजाविधानम्
navarātrapūjāvidhānam
|
नवरात्रपूजाविधाने
navarātrapūjāvidhāne
|
नवरात्रपूजाविधानानि
navarātrapūjāvidhānāni
|
Instrumental |
नवरात्रपूजाविधानेन
navarātrapūjāvidhānena
|
नवरात्रपूजाविधानाभ्याम्
navarātrapūjāvidhānābhyām
|
नवरात्रपूजाविधानैः
navarātrapūjāvidhānaiḥ
|
Dativo |
नवरात्रपूजाविधानाय
navarātrapūjāvidhānāya
|
नवरात्रपूजाविधानाभ्याम्
navarātrapūjāvidhānābhyām
|
नवरात्रपूजाविधानेभ्यः
navarātrapūjāvidhānebhyaḥ
|
Ablativo |
नवरात्रपूजाविधानात्
navarātrapūjāvidhānāt
|
नवरात्रपूजाविधानाभ्याम्
navarātrapūjāvidhānābhyām
|
नवरात्रपूजाविधानेभ्यः
navarātrapūjāvidhānebhyaḥ
|
Genitivo |
नवरात्रपूजाविधानस्य
navarātrapūjāvidhānasya
|
नवरात्रपूजाविधानयोः
navarātrapūjāvidhānayoḥ
|
नवरात्रपूजाविधानानाम्
navarātrapūjāvidhānānām
|
Locativo |
नवरात्रपूजाविधाने
navarātrapūjāvidhāne
|
नवरात्रपूजाविधानयोः
navarātrapūjāvidhānayoḥ
|
नवरात्रपूजाविधानेषु
navarātrapūjāvidhāneṣu
|