Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरात्रपूजाविधान navarātrapūjāvidhāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरात्रपूजाविधानम् navarātrapūjāvidhānam
नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानानि navarātrapūjāvidhānāni
Vocativo नवरात्रपूजाविधान navarātrapūjāvidhāna
नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानानि navarātrapūjāvidhānāni
Acusativo नवरात्रपूजाविधानम् navarātrapūjāvidhānam
नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानानि navarātrapūjāvidhānāni
Instrumental नवरात्रपूजाविधानेन navarātrapūjāvidhānena
नवरात्रपूजाविधानाभ्याम् navarātrapūjāvidhānābhyām
नवरात्रपूजाविधानैः navarātrapūjāvidhānaiḥ
Dativo नवरात्रपूजाविधानाय navarātrapūjāvidhānāya
नवरात्रपूजाविधानाभ्याम् navarātrapūjāvidhānābhyām
नवरात्रपूजाविधानेभ्यः navarātrapūjāvidhānebhyaḥ
Ablativo नवरात्रपूजाविधानात् navarātrapūjāvidhānāt
नवरात्रपूजाविधानाभ्याम् navarātrapūjāvidhānābhyām
नवरात्रपूजाविधानेभ्यः navarātrapūjāvidhānebhyaḥ
Genitivo नवरात्रपूजाविधानस्य navarātrapūjāvidhānasya
नवरात्रपूजाविधानयोः navarātrapūjāvidhānayoḥ
नवरात्रपूजाविधानानाम् navarātrapūjāvidhānānām
Locativo नवरात्रपूजाविधाने navarātrapūjāvidhāne
नवरात्रपूजाविधानयोः navarātrapūjāvidhānayoḥ
नवरात्रपूजाविधानेषु navarātrapūjāvidhāneṣu