Sanskrit tools

Sanskrit declension


Declension of नवरात्रप्रदीप navarātrapradīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रप्रदीपः navarātrapradīpaḥ
नवरात्रप्रदीपौ navarātrapradīpau
नवरात्रप्रदीपाः navarātrapradīpāḥ
Vocative नवरात्रप्रदीप navarātrapradīpa
नवरात्रप्रदीपौ navarātrapradīpau
नवरात्रप्रदीपाः navarātrapradīpāḥ
Accusative नवरात्रप्रदीपम् navarātrapradīpam
नवरात्रप्रदीपौ navarātrapradīpau
नवरात्रप्रदीपान् navarātrapradīpān
Instrumental नवरात्रप्रदीपेन navarātrapradīpena
नवरात्रप्रदीपाभ्याम् navarātrapradīpābhyām
नवरात्रप्रदीपैः navarātrapradīpaiḥ
Dative नवरात्रप्रदीपाय navarātrapradīpāya
नवरात्रप्रदीपाभ्याम् navarātrapradīpābhyām
नवरात्रप्रदीपेभ्यः navarātrapradīpebhyaḥ
Ablative नवरात्रप्रदीपात् navarātrapradīpāt
नवरात्रप्रदीपाभ्याम् navarātrapradīpābhyām
नवरात्रप्रदीपेभ्यः navarātrapradīpebhyaḥ
Genitive नवरात्रप्रदीपस्य navarātrapradīpasya
नवरात्रप्रदीपयोः navarātrapradīpayoḥ
नवरात्रप्रदीपानाम् navarātrapradīpānām
Locative नवरात्रप्रदीपे navarātrapradīpe
नवरात्रप्रदीपयोः navarātrapradīpayoḥ
नवरात्रप्रदीपेषु navarātrapradīpeṣu