| Singular | Dual | Plural |
Nominativo |
नवरात्रप्रदीपः
navarātrapradīpaḥ
|
नवरात्रप्रदीपौ
navarātrapradīpau
|
नवरात्रप्रदीपाः
navarātrapradīpāḥ
|
Vocativo |
नवरात्रप्रदीप
navarātrapradīpa
|
नवरात्रप्रदीपौ
navarātrapradīpau
|
नवरात्रप्रदीपाः
navarātrapradīpāḥ
|
Acusativo |
नवरात्रप्रदीपम्
navarātrapradīpam
|
नवरात्रप्रदीपौ
navarātrapradīpau
|
नवरात्रप्रदीपान्
navarātrapradīpān
|
Instrumental |
नवरात्रप्रदीपेन
navarātrapradīpena
|
नवरात्रप्रदीपाभ्याम्
navarātrapradīpābhyām
|
नवरात्रप्रदीपैः
navarātrapradīpaiḥ
|
Dativo |
नवरात्रप्रदीपाय
navarātrapradīpāya
|
नवरात्रप्रदीपाभ्याम्
navarātrapradīpābhyām
|
नवरात्रप्रदीपेभ्यः
navarātrapradīpebhyaḥ
|
Ablativo |
नवरात्रप्रदीपात्
navarātrapradīpāt
|
नवरात्रप्रदीपाभ्याम्
navarātrapradīpābhyām
|
नवरात्रप्रदीपेभ्यः
navarātrapradīpebhyaḥ
|
Genitivo |
नवरात्रप्रदीपस्य
navarātrapradīpasya
|
नवरात्रप्रदीपयोः
navarātrapradīpayoḥ
|
नवरात्रप्रदीपानाम्
navarātrapradīpānām
|
Locativo |
नवरात्रप्रदीपे
navarātrapradīpe
|
नवरात्रप्रदीपयोः
navarātrapradīpayoḥ
|
नवरात्रप्रदीपेषु
navarātrapradīpeṣu
|