Sanskrit tools

Sanskrit declension


Declension of नवरात्रव्रत navarātravrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रव्रतम् navarātravratam
नवरात्रव्रते navarātravrate
नवरात्रव्रतानि navarātravratāni
Vocative नवरात्रव्रत navarātravrata
नवरात्रव्रते navarātravrate
नवरात्रव्रतानि navarātravratāni
Accusative नवरात्रव्रतम् navarātravratam
नवरात्रव्रते navarātravrate
नवरात्रव्रतानि navarātravratāni
Instrumental नवरात्रव्रतेन navarātravratena
नवरात्रव्रताभ्याम् navarātravratābhyām
नवरात्रव्रतैः navarātravrataiḥ
Dative नवरात्रव्रताय navarātravratāya
नवरात्रव्रताभ्याम् navarātravratābhyām
नवरात्रव्रतेभ्यः navarātravratebhyaḥ
Ablative नवरात्रव्रतात् navarātravratāt
नवरात्रव्रताभ्याम् navarātravratābhyām
नवरात्रव्रतेभ्यः navarātravratebhyaḥ
Genitive नवरात्रव्रतस्य navarātravratasya
नवरात्रव्रतयोः navarātravratayoḥ
नवरात्रव्रतानाम् navarātravratānām
Locative नवरात्रव्रते navarātravrate
नवरात्रव्रतयोः navarātravratayoḥ
नवरात्रव्रतेषु navarātravrateṣu