| Singular | Dual | Plural |
Nominativo |
नवरात्रव्रतम्
navarātravratam
|
नवरात्रव्रते
navarātravrate
|
नवरात्रव्रतानि
navarātravratāni
|
Vocativo |
नवरात्रव्रत
navarātravrata
|
नवरात्रव्रते
navarātravrate
|
नवरात्रव्रतानि
navarātravratāni
|
Acusativo |
नवरात्रव्रतम्
navarātravratam
|
नवरात्रव्रते
navarātravrate
|
नवरात्रव्रतानि
navarātravratāni
|
Instrumental |
नवरात्रव्रतेन
navarātravratena
|
नवरात्रव्रताभ्याम्
navarātravratābhyām
|
नवरात्रव्रतैः
navarātravrataiḥ
|
Dativo |
नवरात्रव्रताय
navarātravratāya
|
नवरात्रव्रताभ्याम्
navarātravratābhyām
|
नवरात्रव्रतेभ्यः
navarātravratebhyaḥ
|
Ablativo |
नवरात्रव्रतात्
navarātravratāt
|
नवरात्रव्रताभ्याम्
navarātravratābhyām
|
नवरात्रव्रतेभ्यः
navarātravratebhyaḥ
|
Genitivo |
नवरात्रव्रतस्य
navarātravratasya
|
नवरात्रव्रतयोः
navarātravratayoḥ
|
नवरात्रव्रतानाम्
navarātravratānām
|
Locativo |
नवरात्रव्रते
navarātravrate
|
नवरात्रव्रतयोः
navarātravratayoḥ
|
नवरात्रव्रतेषु
navarātravrateṣu
|