Sanskrit tools

Sanskrit declension


Declension of नवरात्रहवनविधि navarātrahavanavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रहवनविधिः navarātrahavanavidhiḥ
नवरात्रहवनविधी navarātrahavanavidhī
नवरात्रहवनविधयः navarātrahavanavidhayaḥ
Vocative नवरात्रहवनविधे navarātrahavanavidhe
नवरात्रहवनविधी navarātrahavanavidhī
नवरात्रहवनविधयः navarātrahavanavidhayaḥ
Accusative नवरात्रहवनविधिम् navarātrahavanavidhim
नवरात्रहवनविधी navarātrahavanavidhī
नवरात्रहवनविधीन् navarātrahavanavidhīn
Instrumental नवरात्रहवनविधिना navarātrahavanavidhinā
नवरात्रहवनविधिभ्याम् navarātrahavanavidhibhyām
नवरात्रहवनविधिभिः navarātrahavanavidhibhiḥ
Dative नवरात्रहवनविधये navarātrahavanavidhaye
नवरात्रहवनविधिभ्याम् navarātrahavanavidhibhyām
नवरात्रहवनविधिभ्यः navarātrahavanavidhibhyaḥ
Ablative नवरात्रहवनविधेः navarātrahavanavidheḥ
नवरात्रहवनविधिभ्याम् navarātrahavanavidhibhyām
नवरात्रहवनविधिभ्यः navarātrahavanavidhibhyaḥ
Genitive नवरात्रहवनविधेः navarātrahavanavidheḥ
नवरात्रहवनविध्योः navarātrahavanavidhyoḥ
नवरात्रहवनविधीनाम् navarātrahavanavidhīnām
Locative नवरात्रहवनविधौ navarātrahavanavidhau
नवरात्रहवनविध्योः navarātrahavanavidhyoḥ
नवरात्रहवनविधिषु navarātrahavanavidhiṣu