| Singular | Dual | Plural |
Nominative |
नवरात्रहवनविधिः
navarātrahavanavidhiḥ
|
नवरात्रहवनविधी
navarātrahavanavidhī
|
नवरात्रहवनविधयः
navarātrahavanavidhayaḥ
|
Vocative |
नवरात्रहवनविधे
navarātrahavanavidhe
|
नवरात्रहवनविधी
navarātrahavanavidhī
|
नवरात्रहवनविधयः
navarātrahavanavidhayaḥ
|
Accusative |
नवरात्रहवनविधिम्
navarātrahavanavidhim
|
नवरात्रहवनविधी
navarātrahavanavidhī
|
नवरात्रहवनविधीन्
navarātrahavanavidhīn
|
Instrumental |
नवरात्रहवनविधिना
navarātrahavanavidhinā
|
नवरात्रहवनविधिभ्याम्
navarātrahavanavidhibhyām
|
नवरात्रहवनविधिभिः
navarātrahavanavidhibhiḥ
|
Dative |
नवरात्रहवनविधये
navarātrahavanavidhaye
|
नवरात्रहवनविधिभ्याम्
navarātrahavanavidhibhyām
|
नवरात्रहवनविधिभ्यः
navarātrahavanavidhibhyaḥ
|
Ablative |
नवरात्रहवनविधेः
navarātrahavanavidheḥ
|
नवरात्रहवनविधिभ्याम्
navarātrahavanavidhibhyām
|
नवरात्रहवनविधिभ्यः
navarātrahavanavidhibhyaḥ
|
Genitive |
नवरात्रहवनविधेः
navarātrahavanavidheḥ
|
नवरात्रहवनविध्योः
navarātrahavanavidhyoḥ
|
नवरात्रहवनविधीनाम्
navarātrahavanavidhīnām
|
Locative |
नवरात्रहवनविधौ
navarātrahavanavidhau
|
नवरात्रहवनविध्योः
navarātrahavanavidhyoḥ
|
नवरात्रहवनविधिषु
navarātrahavanavidhiṣu
|