Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरात्रहवनविधि navarātrahavanavidhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरात्रहवनविधिः navarātrahavanavidhiḥ
नवरात्रहवनविधी navarātrahavanavidhī
नवरात्रहवनविधयः navarātrahavanavidhayaḥ
Vocativo नवरात्रहवनविधे navarātrahavanavidhe
नवरात्रहवनविधी navarātrahavanavidhī
नवरात्रहवनविधयः navarātrahavanavidhayaḥ
Acusativo नवरात्रहवनविधिम् navarātrahavanavidhim
नवरात्रहवनविधी navarātrahavanavidhī
नवरात्रहवनविधीन् navarātrahavanavidhīn
Instrumental नवरात्रहवनविधिना navarātrahavanavidhinā
नवरात्रहवनविधिभ्याम् navarātrahavanavidhibhyām
नवरात्रहवनविधिभिः navarātrahavanavidhibhiḥ
Dativo नवरात्रहवनविधये navarātrahavanavidhaye
नवरात्रहवनविधिभ्याम् navarātrahavanavidhibhyām
नवरात्रहवनविधिभ्यः navarātrahavanavidhibhyaḥ
Ablativo नवरात्रहवनविधेः navarātrahavanavidheḥ
नवरात्रहवनविधिभ्याम् navarātrahavanavidhibhyām
नवरात्रहवनविधिभ्यः navarātrahavanavidhibhyaḥ
Genitivo नवरात्रहवनविधेः navarātrahavanavidheḥ
नवरात्रहवनविध्योः navarātrahavanavidhyoḥ
नवरात्रहवनविधीनाम् navarātrahavanavidhīnām
Locativo नवरात्रहवनविधौ navarātrahavanavidhau
नवरात्रहवनविध्योः navarātrahavanavidhyoḥ
नवरात्रहवनविधिषु navarātrahavanavidhiṣu