Sanskrit tools

Sanskrit declension


Declension of नवराशिक navarāśika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवराशिकम् navarāśikam
नवराशिके navarāśike
नवराशिकानि navarāśikāni
Vocative नवराशिक navarāśika
नवराशिके navarāśike
नवराशिकानि navarāśikāni
Accusative नवराशिकम् navarāśikam
नवराशिके navarāśike
नवराशिकानि navarāśikāni
Instrumental नवराशिकेन navarāśikena
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकैः navarāśikaiḥ
Dative नवराशिकाय navarāśikāya
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकेभ्यः navarāśikebhyaḥ
Ablative नवराशिकात् navarāśikāt
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकेभ्यः navarāśikebhyaḥ
Genitive नवराशिकस्य navarāśikasya
नवराशिकयोः navarāśikayoḥ
नवराशिकानाम् navarāśikānām
Locative नवराशिके navarāśike
नवराशिकयोः navarāśikayoḥ
नवराशिकेषु navarāśikeṣu