| Singular | Dual | Plural |
Nominativo |
नवराशिकम्
navarāśikam
|
नवराशिके
navarāśike
|
नवराशिकानि
navarāśikāni
|
Vocativo |
नवराशिक
navarāśika
|
नवराशिके
navarāśike
|
नवराशिकानि
navarāśikāni
|
Acusativo |
नवराशिकम्
navarāśikam
|
नवराशिके
navarāśike
|
नवराशिकानि
navarāśikāni
|
Instrumental |
नवराशिकेन
navarāśikena
|
नवराशिकाभ्याम्
navarāśikābhyām
|
नवराशिकैः
navarāśikaiḥ
|
Dativo |
नवराशिकाय
navarāśikāya
|
नवराशिकाभ्याम्
navarāśikābhyām
|
नवराशिकेभ्यः
navarāśikebhyaḥ
|
Ablativo |
नवराशिकात्
navarāśikāt
|
नवराशिकाभ्याम्
navarāśikābhyām
|
नवराशिकेभ्यः
navarāśikebhyaḥ
|
Genitivo |
नवराशिकस्य
navarāśikasya
|
नवराशिकयोः
navarāśikayoḥ
|
नवराशिकानाम्
navarāśikānām
|
Locativo |
नवराशिके
navarāśike
|
नवराशिकयोः
navarāśikayoḥ
|
नवराशिकेषु
navarāśikeṣu
|