Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवराशिक navarāśika, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवराशिकम् navarāśikam
नवराशिके navarāśike
नवराशिकानि navarāśikāni
Vocativo नवराशिक navarāśika
नवराशिके navarāśike
नवराशिकानि navarāśikāni
Acusativo नवराशिकम् navarāśikam
नवराशिके navarāśike
नवराशिकानि navarāśikāni
Instrumental नवराशिकेन navarāśikena
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकैः navarāśikaiḥ
Dativo नवराशिकाय navarāśikāya
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकेभ्यः navarāśikebhyaḥ
Ablativo नवराशिकात् navarāśikāt
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकेभ्यः navarāśikebhyaḥ
Genitivo नवराशिकस्य navarāśikasya
नवराशिकयोः navarāśikayoḥ
नवराशिकानाम् navarāśikānām
Locativo नवराशिके navarāśike
नवराशिकयोः navarāśikayoḥ
नवराशिकेषु navarāśikeṣu