Sanskrit tools

Sanskrit declension


Declension of नववर्णमाला navavarṇamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववर्णमाला navavarṇamālā
नववर्णमाले navavarṇamāle
नववर्णमालाः navavarṇamālāḥ
Vocative नववर्णमाले navavarṇamāle
नववर्णमाले navavarṇamāle
नववर्णमालाः navavarṇamālāḥ
Accusative नववर्णमालाम् navavarṇamālām
नववर्णमाले navavarṇamāle
नववर्णमालाः navavarṇamālāḥ
Instrumental नववर्णमालया navavarṇamālayā
नववर्णमालाभ्याम् navavarṇamālābhyām
नववर्णमालाभिः navavarṇamālābhiḥ
Dative नववर्णमालायै navavarṇamālāyai
नववर्णमालाभ्याम् navavarṇamālābhyām
नववर्णमालाभ्यः navavarṇamālābhyaḥ
Ablative नववर्णमालायाः navavarṇamālāyāḥ
नववर्णमालाभ्याम् navavarṇamālābhyām
नववर्णमालाभ्यः navavarṇamālābhyaḥ
Genitive नववर्णमालायाः navavarṇamālāyāḥ
नववर्णमालयोः navavarṇamālayoḥ
नववर्णमालानाम् navavarṇamālānām
Locative नववर्णमालायाम् navavarṇamālāyām
नववर्णमालयोः navavarṇamālayoḥ
नववर्णमालासु navavarṇamālāsu