| Singular | Dual | Plural |
Nominative |
नववर्णमाला
navavarṇamālā
|
नववर्णमाले
navavarṇamāle
|
नववर्णमालाः
navavarṇamālāḥ
|
Vocative |
नववर्णमाले
navavarṇamāle
|
नववर्णमाले
navavarṇamāle
|
नववर्णमालाः
navavarṇamālāḥ
|
Accusative |
नववर्णमालाम्
navavarṇamālām
|
नववर्णमाले
navavarṇamāle
|
नववर्णमालाः
navavarṇamālāḥ
|
Instrumental |
नववर्णमालया
navavarṇamālayā
|
नववर्णमालाभ्याम्
navavarṇamālābhyām
|
नववर्णमालाभिः
navavarṇamālābhiḥ
|
Dative |
नववर्णमालायै
navavarṇamālāyai
|
नववर्णमालाभ्याम्
navavarṇamālābhyām
|
नववर्णमालाभ्यः
navavarṇamālābhyaḥ
|
Ablative |
नववर्णमालायाः
navavarṇamālāyāḥ
|
नववर्णमालाभ्याम्
navavarṇamālābhyām
|
नववर्णमालाभ्यः
navavarṇamālābhyaḥ
|
Genitive |
नववर्णमालायाः
navavarṇamālāyāḥ
|
नववर्णमालयोः
navavarṇamālayoḥ
|
नववर्णमालानाम्
navavarṇamālānām
|
Locative |
नववर्णमालायाम्
navavarṇamālāyām
|
नववर्णमालयोः
navavarṇamālayoḥ
|
नववर्णमालासु
navavarṇamālāsu
|