Herramientas de sánscrito

Declinación del sánscrito


Declinación de नववर्णमाला navavarṇamālā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नववर्णमाला navavarṇamālā
नववर्णमाले navavarṇamāle
नववर्णमालाः navavarṇamālāḥ
Vocativo नववर्णमाले navavarṇamāle
नववर्णमाले navavarṇamāle
नववर्णमालाः navavarṇamālāḥ
Acusativo नववर्णमालाम् navavarṇamālām
नववर्णमाले navavarṇamāle
नववर्णमालाः navavarṇamālāḥ
Instrumental नववर्णमालया navavarṇamālayā
नववर्णमालाभ्याम् navavarṇamālābhyām
नववर्णमालाभिः navavarṇamālābhiḥ
Dativo नववर्णमालायै navavarṇamālāyai
नववर्णमालाभ्याम् navavarṇamālābhyām
नववर्णमालाभ्यः navavarṇamālābhyaḥ
Ablativo नववर्णमालायाः navavarṇamālāyāḥ
नववर्णमालाभ्याम् navavarṇamālābhyām
नववर्णमालाभ्यः navavarṇamālābhyaḥ
Genitivo नववर्णमालायाः navavarṇamālāyāḥ
नववर्णमालयोः navavarṇamālayoḥ
नववर्णमालानाम् navavarṇamālānām
Locativo नववर्णमालायाम् navavarṇamālāyām
नववर्णमालयोः navavarṇamālayoḥ
नववर्णमालासु navavarṇamālāsu