| Singular | Dual | Plural |
Nominativo |
नववर्णमाला
navavarṇamālā
|
नववर्णमाले
navavarṇamāle
|
नववर्णमालाः
navavarṇamālāḥ
|
Vocativo |
नववर्णमाले
navavarṇamāle
|
नववर्णमाले
navavarṇamāle
|
नववर्णमालाः
navavarṇamālāḥ
|
Acusativo |
नववर्णमालाम्
navavarṇamālām
|
नववर्णमाले
navavarṇamāle
|
नववर्णमालाः
navavarṇamālāḥ
|
Instrumental |
नववर्णमालया
navavarṇamālayā
|
नववर्णमालाभ्याम्
navavarṇamālābhyām
|
नववर्णमालाभिः
navavarṇamālābhiḥ
|
Dativo |
नववर्णमालायै
navavarṇamālāyai
|
नववर्णमालाभ्याम्
navavarṇamālābhyām
|
नववर्णमालाभ्यः
navavarṇamālābhyaḥ
|
Ablativo |
नववर्णमालायाः
navavarṇamālāyāḥ
|
नववर्णमालाभ्याम्
navavarṇamālābhyām
|
नववर्णमालाभ्यः
navavarṇamālābhyaḥ
|
Genitivo |
नववर्णमालायाः
navavarṇamālāyāḥ
|
नववर्णमालयोः
navavarṇamālayoḥ
|
नववर्णमालानाम्
navavarṇamālānām
|
Locativo |
नववर्णमालायाम्
navavarṇamālāyām
|
नववर्णमालयोः
navavarṇamālayoḥ
|
नववर्णमालासु
navavarṇamālāsu
|