| Singular | Dual | Plural |
Nominative |
नववार्षिका
navavārṣikā
|
नववार्षिके
navavārṣike
|
नववार्षिकाः
navavārṣikāḥ
|
Vocative |
नववार्षिके
navavārṣike
|
नववार्षिके
navavārṣike
|
नववार्षिकाः
navavārṣikāḥ
|
Accusative |
नववार्षिकाम्
navavārṣikām
|
नववार्षिके
navavārṣike
|
नववार्षिकाः
navavārṣikāḥ
|
Instrumental |
नववार्षिकया
navavārṣikayā
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकाभिः
navavārṣikābhiḥ
|
Dative |
नववार्षिकायै
navavārṣikāyai
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकाभ्यः
navavārṣikābhyaḥ
|
Ablative |
नववार्षिकायाः
navavārṣikāyāḥ
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकाभ्यः
navavārṣikābhyaḥ
|
Genitive |
नववार्षिकायाः
navavārṣikāyāḥ
|
नववार्षिकयोः
navavārṣikayoḥ
|
नववार्षिकाणाम्
navavārṣikāṇām
|
Locative |
नववार्षिकायाम्
navavārṣikāyām
|
नववार्षिकयोः
navavārṣikayoḥ
|
नववार्षिकासु
navavārṣikāsu
|