Sanskrit tools

Sanskrit declension


Declension of नववार्षिका navavārṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववार्षिका navavārṣikā
नववार्षिके navavārṣike
नववार्षिकाः navavārṣikāḥ
Vocative नववार्षिके navavārṣike
नववार्षिके navavārṣike
नववार्षिकाः navavārṣikāḥ
Accusative नववार्षिकाम् navavārṣikām
नववार्षिके navavārṣike
नववार्षिकाः navavārṣikāḥ
Instrumental नववार्षिकया navavārṣikayā
नववार्षिकाभ्याम् navavārṣikābhyām
नववार्षिकाभिः navavārṣikābhiḥ
Dative नववार्षिकायै navavārṣikāyai
नववार्षिकाभ्याम् navavārṣikābhyām
नववार्षिकाभ्यः navavārṣikābhyaḥ
Ablative नववार्षिकायाः navavārṣikāyāḥ
नववार्षिकाभ्याम् navavārṣikābhyām
नववार्षिकाभ्यः navavārṣikābhyaḥ
Genitive नववार्षिकायाः navavārṣikāyāḥ
नववार्षिकयोः navavārṣikayoḥ
नववार्षिकाणाम् navavārṣikāṇām
Locative नववार्षिकायाम् navavārṣikāyām
नववार्षिकयोः navavārṣikayoḥ
नववार्षिकासु navavārṣikāsu