| Singular | Dual | Plural |
Nominativo |
नववार्षिका
navavārṣikā
|
नववार्षिके
navavārṣike
|
नववार्षिकाः
navavārṣikāḥ
|
Vocativo |
नववार्षिके
navavārṣike
|
नववार्षिके
navavārṣike
|
नववार्षिकाः
navavārṣikāḥ
|
Acusativo |
नववार्षिकाम्
navavārṣikām
|
नववार्षिके
navavārṣike
|
नववार्षिकाः
navavārṣikāḥ
|
Instrumental |
नववार्षिकया
navavārṣikayā
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकाभिः
navavārṣikābhiḥ
|
Dativo |
नववार्षिकायै
navavārṣikāyai
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकाभ्यः
navavārṣikābhyaḥ
|
Ablativo |
नववार्षिकायाः
navavārṣikāyāḥ
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकाभ्यः
navavārṣikābhyaḥ
|
Genitivo |
नववार्षिकायाः
navavārṣikāyāḥ
|
नववार्षिकयोः
navavārṣikayoḥ
|
नववार्षिकाणाम्
navavārṣikāṇām
|
Locativo |
नववार्षिकायाम्
navavārṣikāyām
|
नववार्षिकयोः
navavārṣikayoḥ
|
नववार्षिकासु
navavārṣikāsu
|