Sanskrit tools

Sanskrit declension


Declension of नववास्त्व navavāstva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववास्त्वः navavāstvaḥ
नववास्त्वौ navavāstvau
नववास्त्वाः navavāstvāḥ
Vocative नववास्त्व navavāstva
नववास्त्वौ navavāstvau
नववास्त्वाः navavāstvāḥ
Accusative नववास्त्वम् navavāstvam
नववास्त्वौ navavāstvau
नववास्त्वान् navavāstvān
Instrumental नववास्त्वेन navavāstvena
नववास्त्वाभ्याम् navavāstvābhyām
नववास्त्वैः navavāstvaiḥ
Dative नववास्त्वाय navavāstvāya
नववास्त्वाभ्याम् navavāstvābhyām
नववास्त्वेभ्यः navavāstvebhyaḥ
Ablative नववास्त्वात् navavāstvāt
नववास्त्वाभ्याम् navavāstvābhyām
नववास्त्वेभ्यः navavāstvebhyaḥ
Genitive नववास्त्वस्य navavāstvasya
नववास्त्वयोः navavāstvayoḥ
नववास्त्वानाम् navavāstvānām
Locative नववास्त्वे navavāstve
नववास्त्वयोः navavāstvayoḥ
नववास्त्वेषु navavāstveṣu