| Singular | Dual | Plural |
Nominativo |
नववास्त्वः
navavāstvaḥ
|
नववास्त्वौ
navavāstvau
|
नववास्त्वाः
navavāstvāḥ
|
Vocativo |
नववास्त्व
navavāstva
|
नववास्त्वौ
navavāstvau
|
नववास्त्वाः
navavāstvāḥ
|
Acusativo |
नववास्त्वम्
navavāstvam
|
नववास्त्वौ
navavāstvau
|
नववास्त्वान्
navavāstvān
|
Instrumental |
नववास्त्वेन
navavāstvena
|
नववास्त्वाभ्याम्
navavāstvābhyām
|
नववास्त्वैः
navavāstvaiḥ
|
Dativo |
नववास्त्वाय
navavāstvāya
|
नववास्त्वाभ्याम्
navavāstvābhyām
|
नववास्त्वेभ्यः
navavāstvebhyaḥ
|
Ablativo |
नववास्त्वात्
navavāstvāt
|
नववास्त्वाभ्याम्
navavāstvābhyām
|
नववास्त्वेभ्यः
navavāstvebhyaḥ
|
Genitivo |
नववास्त्वस्य
navavāstvasya
|
नववास्त्वयोः
navavāstvayoḥ
|
नववास्त्वानाम्
navavāstvānām
|
Locativo |
नववास्त्वे
navavāstve
|
नववास्त्वयोः
navavāstvayoḥ
|
नववास्त्वेषु
navavāstveṣu
|