Sanskrit tools

Sanskrit declension


Declension of नवविंश navaviṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवविंशः navaviṁśaḥ
नवविंशौ navaviṁśau
नवविंशाः navaviṁśāḥ
Vocative नवविंश navaviṁśa
नवविंशौ navaviṁśau
नवविंशाः navaviṁśāḥ
Accusative नवविंशम् navaviṁśam
नवविंशौ navaviṁśau
नवविंशान् navaviṁśān
Instrumental नवविंशेन navaviṁśena
नवविंशाभ्याम् navaviṁśābhyām
नवविंशैः navaviṁśaiḥ
Dative नवविंशाय navaviṁśāya
नवविंशाभ्याम् navaviṁśābhyām
नवविंशेभ्यः navaviṁśebhyaḥ
Ablative नवविंशात् navaviṁśāt
नवविंशाभ्याम् navaviṁśābhyām
नवविंशेभ्यः navaviṁśebhyaḥ
Genitive नवविंशस्य navaviṁśasya
नवविंशयोः navaviṁśayoḥ
नवविंशानाम् navaviṁśānām
Locative नवविंशे navaviṁśe
नवविंशयोः navaviṁśayoḥ
नवविंशेषु navaviṁśeṣu