| Singular | Dual | Plural |
Nominativo |
नवविंशः
navaviṁśaḥ
|
नवविंशौ
navaviṁśau
|
नवविंशाः
navaviṁśāḥ
|
Vocativo |
नवविंश
navaviṁśa
|
नवविंशौ
navaviṁśau
|
नवविंशाः
navaviṁśāḥ
|
Acusativo |
नवविंशम्
navaviṁśam
|
नवविंशौ
navaviṁśau
|
नवविंशान्
navaviṁśān
|
Instrumental |
नवविंशेन
navaviṁśena
|
नवविंशाभ्याम्
navaviṁśābhyām
|
नवविंशैः
navaviṁśaiḥ
|
Dativo |
नवविंशाय
navaviṁśāya
|
नवविंशाभ्याम्
navaviṁśābhyām
|
नवविंशेभ्यः
navaviṁśebhyaḥ
|
Ablativo |
नवविंशात्
navaviṁśāt
|
नवविंशाभ्याम्
navaviṁśābhyām
|
नवविंशेभ्यः
navaviṁśebhyaḥ
|
Genitivo |
नवविंशस्य
navaviṁśasya
|
नवविंशयोः
navaviṁśayoḥ
|
नवविंशानाम्
navaviṁśānām
|
Locativo |
नवविंशे
navaviṁśe
|
नवविंशयोः
navaviṁśayoḥ
|
नवविंशेषु
navaviṁśeṣu
|