| Singular | Dual | Plural |
Nominative |
नवविंशी
navaviṁśī
|
नवविंश्यौ
navaviṁśyau
|
नवविंश्यः
navaviṁśyaḥ
|
Vocative |
नवविंशि
navaviṁśi
|
नवविंश्यौ
navaviṁśyau
|
नवविंश्यः
navaviṁśyaḥ
|
Accusative |
नवविंशीम्
navaviṁśīm
|
नवविंश्यौ
navaviṁśyau
|
नवविंशीः
navaviṁśīḥ
|
Instrumental |
नवविंश्या
navaviṁśyā
|
नवविंशीभ्याम्
navaviṁśībhyām
|
नवविंशीभिः
navaviṁśībhiḥ
|
Dative |
नवविंश्यै
navaviṁśyai
|
नवविंशीभ्याम्
navaviṁśībhyām
|
नवविंशीभ्यः
navaviṁśībhyaḥ
|
Ablative |
नवविंश्याः
navaviṁśyāḥ
|
नवविंशीभ्याम्
navaviṁśībhyām
|
नवविंशीभ्यः
navaviṁśībhyaḥ
|
Genitive |
नवविंश्याः
navaviṁśyāḥ
|
नवविंश्योः
navaviṁśyoḥ
|
नवविंशीनाम्
navaviṁśīnām
|
Locative |
नवविंश्याम्
navaviṁśyām
|
नवविंश्योः
navaviṁśyoḥ
|
नवविंशीषु
navaviṁśīṣu
|