Sanskrit tools

Sanskrit declension


Declension of नवविंश navaviṁśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवविंशम् navaviṁśam
नवविंशे navaviṁśe
नवविंशानि navaviṁśāni
Vocative नवविंश navaviṁśa
नवविंशे navaviṁśe
नवविंशानि navaviṁśāni
Accusative नवविंशम् navaviṁśam
नवविंशे navaviṁśe
नवविंशानि navaviṁśāni
Instrumental नवविंशेन navaviṁśena
नवविंशाभ्याम् navaviṁśābhyām
नवविंशैः navaviṁśaiḥ
Dative नवविंशाय navaviṁśāya
नवविंशाभ्याम् navaviṁśābhyām
नवविंशेभ्यः navaviṁśebhyaḥ
Ablative नवविंशात् navaviṁśāt
नवविंशाभ्याम् navaviṁśābhyām
नवविंशेभ्यः navaviṁśebhyaḥ
Genitive नवविंशस्य navaviṁśasya
नवविंशयोः navaviṁśayoḥ
नवविंशानाम् navaviṁśānām
Locative नवविंशे navaviṁśe
नवविंशयोः navaviṁśayoḥ
नवविंशेषु navaviṁśeṣu