| Singular | Dual | Plural |
| Nominativo |
नवविंशम्
navaviṁśam
|
नवविंशे
navaviṁśe
|
नवविंशानि
navaviṁśāni
|
| Vocativo |
नवविंश
navaviṁśa
|
नवविंशे
navaviṁśe
|
नवविंशानि
navaviṁśāni
|
| Acusativo |
नवविंशम्
navaviṁśam
|
नवविंशे
navaviṁśe
|
नवविंशानि
navaviṁśāni
|
| Instrumental |
नवविंशेन
navaviṁśena
|
नवविंशाभ्याम्
navaviṁśābhyām
|
नवविंशैः
navaviṁśaiḥ
|
| Dativo |
नवविंशाय
navaviṁśāya
|
नवविंशाभ्याम्
navaviṁśābhyām
|
नवविंशेभ्यः
navaviṁśebhyaḥ
|
| Ablativo |
नवविंशात्
navaviṁśāt
|
नवविंशाभ्याम्
navaviṁśābhyām
|
नवविंशेभ्यः
navaviṁśebhyaḥ
|
| Genitivo |
नवविंशस्य
navaviṁśasya
|
नवविंशयोः
navaviṁśayoḥ
|
नवविंशानाम्
navaviṁśānām
|
| Locativo |
नवविंशे
navaviṁśe
|
नवविंशयोः
navaviṁśayoḥ
|
नवविंशेषु
navaviṁśeṣu
|