Sanskrit tools

Sanskrit declension


Declension of नवविंशशति navaviṁśaśati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवविंशशतिः navaviṁśaśatiḥ
नवविंशशती navaviṁśaśatī
नवविंशशतयः navaviṁśaśatayaḥ
Vocative नवविंशशते navaviṁśaśate
नवविंशशती navaviṁśaśatī
नवविंशशतयः navaviṁśaśatayaḥ
Accusative नवविंशशतिम् navaviṁśaśatim
नवविंशशती navaviṁśaśatī
नवविंशशतीः navaviṁśaśatīḥ
Instrumental नवविंशशत्या navaviṁśaśatyā
नवविंशशतिभ्याम् navaviṁśaśatibhyām
नवविंशशतिभिः navaviṁśaśatibhiḥ
Dative नवविंशशतये navaviṁśaśataye
नवविंशशत्यै navaviṁśaśatyai
नवविंशशतिभ्याम् navaviṁśaśatibhyām
नवविंशशतिभ्यः navaviṁśaśatibhyaḥ
Ablative नवविंशशतेः navaviṁśaśateḥ
नवविंशशत्याः navaviṁśaśatyāḥ
नवविंशशतिभ्याम् navaviṁśaśatibhyām
नवविंशशतिभ्यः navaviṁśaśatibhyaḥ
Genitive नवविंशशतेः navaviṁśaśateḥ
नवविंशशत्याः navaviṁśaśatyāḥ
नवविंशशत्योः navaviṁśaśatyoḥ
नवविंशशतीनाम् navaviṁśaśatīnām
Locative नवविंशशतौ navaviṁśaśatau
नवविंशशत्याम् navaviṁśaśatyām
नवविंशशत्योः navaviṁśaśatyoḥ
नवविंशशतिषु navaviṁśaśatiṣu