Singular | Dual | Plural | |
Nominativo |
नवविंशशतिः
navaviṁśaśatiḥ |
नवविंशशती
navaviṁśaśatī |
नवविंशशतयः
navaviṁśaśatayaḥ |
Vocativo |
नवविंशशते
navaviṁśaśate |
नवविंशशती
navaviṁśaśatī |
नवविंशशतयः
navaviṁśaśatayaḥ |
Acusativo |
नवविंशशतिम्
navaviṁśaśatim |
नवविंशशती
navaviṁśaśatī |
नवविंशशतीः
navaviṁśaśatīḥ |
Instrumental |
नवविंशशत्या
navaviṁśaśatyā |
नवविंशशतिभ्याम्
navaviṁśaśatibhyām |
नवविंशशतिभिः
navaviṁśaśatibhiḥ |
Dativo |
नवविंशशतये
navaviṁśaśataye नवविंशशत्यै navaviṁśaśatyai |
नवविंशशतिभ्याम्
navaviṁśaśatibhyām |
नवविंशशतिभ्यः
navaviṁśaśatibhyaḥ |
Ablativo |
नवविंशशतेः
navaviṁśaśateḥ नवविंशशत्याः navaviṁśaśatyāḥ |
नवविंशशतिभ्याम्
navaviṁśaśatibhyām |
नवविंशशतिभ्यः
navaviṁśaśatibhyaḥ |
Genitivo |
नवविंशशतेः
navaviṁśaśateḥ नवविंशशत्याः navaviṁśaśatyāḥ |
नवविंशशत्योः
navaviṁśaśatyoḥ |
नवविंशशतीनाम्
navaviṁśaśatīnām |
Locativo |
नवविंशशतौ
navaviṁśaśatau नवविंशशत्याम् navaviṁśaśatyām |
नवविंशशत्योः
navaviṁśaśatyoḥ |
नवविंशशतिषु
navaviṁśaśatiṣu |